SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४८ ऋषभदेव : एक परिशीलन भरत एक अतिजात पुत्र थे। पिता के द्वारा प्राप्त राज्यश्री को उन्होंने अत्यधिक विस्तृत किया और छः खण्ड के अधिपति चक्रवर्ती सम्राट् बने ।२७६ केवल तन पर ही नहीं, अपितु प्रजा के मन पर शासन किया। उनकी पुण्य संस्मृति में ही प्रकृत देश का नाम भारतवर्ष हुआ। वसुदेव हिंडी२७, जम्बूद्वीप प्रज्ञप्तिः , श्रीमद्भागवत२७९, वायुपुराण८०, अग्निपुराण, महापुराण८२, नारदपुराण, २७६. जम्बूद्वीप प्रज्ञप्ति भरताधिकार २७७. तत्थ भरहो भरहवासचूडामणी । तस्सेव नामेण इहं भारहवासं ति पव्वुचति ।। -वसुदेवहिण्डी प्र० खं० पृ० १८६ २७८. भरतनाम्नश्चक्रिणो देवाच्च भारतनाम प्रवृत्तं भरतवर्षाच्च तयोर्नाम । -जम्बूद्वीप प्रज्ञप्ति वृत्ति २७६. येषां खलु महायोगी ज्येष्ठः श्रेष्ठगुण आसीद्य नेदं वर्ष भारतमिति व्यपदिशन्ति । __-श्री मद्भागवत पुराण स्कंध ५, अ० ४।६ (ख) अजनाभं नामैतद्वर्ष भारतमिति यत आरभ्य व्यपदिशन्ति । ___-श्री मद्भागवत ५।७।३। पृ० ५६६ (ग) तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भतम् ॥ --भागवत ११।२।१७ २८०. हिमाह्वयं दक्षिणं वर्ष भरताय न्यवेदयत् । तस्माद् भारतं वर्ष तस्य नाम्ना विबुधाः ।। -वायुपुराण अध्या० ३३, श्लो० ५२ २८१. भरताद् भारतं वर्ष भरतात सुमतिस्त्वभूत् ।। -अग्निपुराण अ० १० श्लो० १२ २८२. तन्नाम्ना भारतं वर्षमिति हासीज्जनास्पदम् । हिमाद्रे राससुद्राच्च क्षेत्रं चक्रभृतामिदम् ।। -महापुराण १५।१५६।३३६ २८३. आसीत् पुरा मुनिश्रीष्ठो, भरतो नाम भूपतिः । आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ।। ----नारदपुराण अध्या० ४८ श्लो० ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003187
Book TitleRishabhdev Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSanmati Gyan Pith Agra
Publication Year1967
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy