________________
૬૮
जम्बूद्वीतिसूत्रे
मुपसंक्रम्य चारं चरतीति । यदा स सूर्यः सर्वाभ्यन्तरात् मंडलात् सर्वच मण्डलमुपसंक्रम्य चारं चरति तदा खद सर्वाभ्यन्तरमंडलं प्रणिधायैकेन व्यशीतेन रात्रिदिवशतेन त्रिणि षट् पष्टानि एक पष्ठिभागमुहूर्त्तशतानि दिवसक्षेत्रस्य निवद्धर्च रजनी क्षेत्रस्याभिवद्धर्च चारं चरतीति । यदा खलु भदन्त सूर्यः सर्वबाह्यमंडलमुपसंक्रम्य चारं चरति दखल कि महालय दिवसः किं महालया रात्रि भवति गौतम ! तदा खलूमष्ठा प्राप्ता उत्कर्षका ष्टादशमुहूर्त्ता रात्रिर्भवति जवन्यको द्वादशमुहूर्त्ती दिवसो भवति इति एषः खलु प्रथमः पण्मास एतत् खलु प्रथमस्य स्वपर्यवसानम् । अब प्रविशन सूर्यः द्वितीयं समय मानः प्रथमे अहोरात्रे बाह्यानन्तरं मंडल संक्रम्य चारं चरति, सदालु भक्त सूर्योबाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरते ददा खलु कि महालय दिवसों भवति किं महालया रात्रि भवति ? गौतम ! अष्टादशमुहूर्ता रात्रि भवति द्वाभ्यामेकपष्टमुहूर्ताभ्यामूनाः द्वादशमुहूर्त्ती दिवसो भवति द्वाभ्यामेकपष्टिभागमुहर्त्ताभ्यामत्रिकः स प्रविशन सूर्यो द्वितीयेहोरात्रे व तृतीयं मण्डलमुपक्रम्य चारं चरति, यक्ष सलु भदन्त सूर्य व तुतीयमण्डल मुपसंक्रम्य चारं चरति तदा खलु किं महालयो दिवसो भवति किं महालया रात्रि भवति गौतम ! तदा खलु अष्टादश मुहूर्ता रात्रि भवति चतुर्भिरेकपष्टिभागमुहूतैरुना द्वादशमुहूर्त्ती दिवसो भवति चतुर्भिरे पष्ठिभाग मुहूर्तेरधिक इति एवं खल्वेतेनोपायेन प्रविशन सूर्यः तदनंतरान्मंडलात्तदनन्तरं मंडलं संक्रान् संक्रमन् द्वौ द्वावेकषष्टिमा मुहूर्ती एकैकस्मिन मंडले रजनीक्षेत्रस्य निवर्द्धयन् निवर्द्धयन दिवसक्षेत्रस्यामिवर्द्धयत् अभिवर्द्धयन् सर्वाभ्यन्तरं मंडकमुपसंक्रम्य चारं चरतीति । यदा खलु मदन्त ! सूर्यः सवाह्यात मंडलात् सर्वाभ्यन्तरं मंडल संक्रम्य चारं चरति तदा खलु सर्वत्राह्यमंडल प्राणिधाय एतेन व्यर्श तेन रात्रि . दिवसशतेन त्रीणि पट्ट्षष्ठि एक पष्ठभाग मुहूर्ततानि रजनिक्षेत्रस्य निवृद्धय दिवस क्षेत्रस्याभिवद्ध चारं वरति एषः खलु द्वितीयः षण्मासः एतद् खलु द्वितीय पण्मासस्य पर्यव सानं एषः खलु आदित्यः संवत्सरः एतत् खलु यादित्यस्य संवत्सरस्य पर्यवसानम् । सू० ६ ||
S
टीका- 'जयागं भंते ! सूरिए' यदा खल-यस्मिन् समये किल भदन्त ! सूर्यः सरति गच्छति आकाशे इति सूर्यः अथवा - मुवति कर्मणि तत्तत्कार्ये लोकान् इति सूर्यः, अथवा अहोरात्रस्य व्यवस्था संपादिता भवति तदभावेऽहोरात्र व्यवस्थाया असंभवापत्ते रि'ते एतादृशः सूर्यो भगवान् यस्मिन् समये 'सव्वमंतरं मंडलं उवसंकमिता' सर्वाभ्यन्तरं मण्डलमुपसंक्र
'जाणंभते ! सूरिए सकभंतरं मंडलं वसंकमित्ता' इत्यादिटीकार्थ- गौतम स्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- 'जया णं भंते ! सूरिए सव्वमंतरं मंडल' हे भदन्त ! सूर्य जिस समय सर्वाभ्यन्तर मण्डलको 'जयागं भंते ! सूरिए सच्चतर मंडलं उवसंकमित्ता' इत्यादि टीअर्थ- गौतमस्वाभीये या सूत्र वडे प्रभुने मा लतनो प्रश्न है 'जयाणं भंते ! सूरिए सव्वमंतर मंडलं' हे लहांत ! सूर्य के समये सर्वास्यन्तर मंडजने प्राप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org