________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम् दोच्चंसि अहोरत्तंसि बाहिरत मंडल उवसंकमित्ता चारं चरइ । जया णं भंते ! सूरिए बाहिरतवं मंडलं उपसंकमित्ता चारं चरइ, तया गं के महालए दिवसे भवइ के महालिया राई भवइ, गोयमा ! तया णं अट्ठारस मुहुत्ता शई भवइ चउहिं एगसटिभाग हुत्तेहिं ऊणा दुवालस मुहुत्ते दिवसे भवइ चउहि एसटिभागमुहुत्तेहिं अहिए त्ति। एवं खलु एएणं उबाएणं पविसमाणे सूरिए तथाणंतराओ भंडलाओ तयाणंतरं मंडलं संकमाणे संकममाणे दो दो एगलदिभागमुहुतेहिं एगमेगे मंडले रयणिखेत्तस्स निबुझेमाणे निबुदेलाणे दिवसखेत्तस्स अभिबुद्धेमाणे अभिबुद्धेमाणे सबभतरं मंडलं उपसंकमित्ता चारं चरइ त्ति। जया णं भंते ! सूरिए सव्ववाहिरामो मंडलामो सनातरं मंडलं उसकमित्ता चारं चरइ तयाणं सजवाहिरं मंडलं पणिहार तेसीए णं राइंदिवसेणं तिग्णि छाब एगसहिभागमुहत्तसए स्यणिखेत्तस्स णिव्बुद्धत्ता दिवस. खेलस्त अभिवत्ता चारं परइ एसणं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एसणं आइच्चस्स संवच्छरस्त पज्जवसाणे पण्णरे ॥५० ६॥
छाया-यदा खलु भदायः सर्वाभ्यन्तरब डलमुपसंक्रम्य चारं चरति तदा खल किं महालयो दिवसः किं महालया रात्रि भवति ? गौतम ! सदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षको. ऽष्टादश महत्तों दिवसो भवति, जयन्यिका बादशहूर्ता रात्रि भाति । अथ निष्क्रामन् सूर्यो नवं संवत्सरमयमानः प्रथमे अहोरात्रेऽम्यन्तसनन्तरं मण्डलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त सूर्योऽभ्यन्तरानन्तरं पण्डलमुपसंक्रम्य वारं चरति तदा खलु किं महालयो दिवसः किं महालया रात्रि भवति ? गौतम ! तदा खलु अष्टादश मुहूत्तौ दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामूना, द्वादशपुहूर्ता रात्रि भवति द्वाभ्यामेकपष्ठिभाग मुहूर्ताभ्यामधिकेति । अब निष्कासन सूमो द्वितीयेऽहोरात्रे यात्रतू चारं चरति तदा खलु किमहालयो दिवसः किं महालया रात्रि भाति गौतम ! तदा खलु अष्ट दशमुहू तो दिवसो भवति चतुर्भिरेकषष्ठिभागमुहूर्ता रात्रि भवति चतुभिरेक पटमाम मुहरधिकेति एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरामण्डलात्तदनन्तरं माडलं संक्रान् हौ द्वावेकप ठभागमुहूर्तावकैक स्मिन् मंडले दिवसक्षेत्रस्य निवर्द्धयन् निबद्धयन् रमनिक्षत्रस्याभिवर्द्धगन् अभिवर्द्धयन् सर्वबाह्यमंडल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org