________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू. ५ मुहूर्तगतिनिरूपणम्
एतेनोपायेन एतेनानन्तरपूर्वकथितोपायेन शनैः शनैः तत्तद्बहिर्मण्डलाभिमुख गमनस्वरूपेण 'निक्खमाणे सूरिए' निष्क्रामन् गच्छन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् तृतीय चतुर्थीदितो मंडलात् ' तयानंतरं मंडल संकममाणे संक्रममाणे' तदनन्तरं यस्मात् मंडलात् निष्क्रामति तदपरमंडलं संक्रामन् संक्रामन् गच्छन् गच्छन् 'अट्ठारस अट्ठारस सहिभाए जोयणस्स' अष्टादशाष्टादशपष्ठिभागान योजनस्य व्यवहारनयापेक्षया परिपूर्णान् निश्चयनयापेक्षया किंचिदुनान् 'एगमेगे मंडले मुहुत्तगई' एकैकस्मिन् मंडले मुहूर्त्तगतिम् 'अभिबुड्डेमाणे अभिबुढेमाणे' अभिवर्द्धयन अभिवर्द्धयन् क्रमशोऽधिकमधिकं कुर्वन् 'चुलसीई चुलसीई सयाई जोषणाई' चतुरशीर्ति योजनशतानि किचिन्न्यूनानि 'पुरिसच्छायं णिबुद्धेमाणे णिबुद्धेमाणे ' पुरुषच्छायां निवर्द्धयन् निरर्द्धयन हाययन हाययन् त्यजनित्यर्थः, अर्थात् पूर्वपूर्व मंडलसम्बन्धि पुरुषच्छायातः बाह्य बाह्य मण्डलसम्बन्धि पुरुषच्छाया किंचिन्न्यूनैश्चतुरशीत्या योजनै नेति 'सव्ववाहिरं मंडलं उपसंकमित्ता चारं चरइ' सर्वव: मंडळमुपसंक्रम्य संप्राप्य चारं प्रकार से 'एएणं उवाएणं' इस उपाय से अर्थात् पूर्वकथित उपायसे धीरे धीरे उस उस बाहर के मंडलाभिमुख गमन रूप 'निक्खममाणे सूरिए' गमन करता हुवा सूर्य'तयाणंतराओ मंडलाओ' तृतीय चतुर्थादि मंडलसे 'तयाणंतरं मंडलं संकम माणे संकममाणे' तत्पश्चात् जिस मंडल से गति करता है उससे दूसरे मंडल में जाते जाते 'अट्ठारस अट्ठारस सहिभाए जोयणस्स' एक योजन का साठिया अठारह अठारह भाग व्यवहार नय की अपेक्षासे पूरे एवं निश्चय नय की अपेक्षा से कुछ न्यून 'एगमेगे मंडले मुहुत्तगई' एक एक मंडल में मुहूर्तगति को - 'अभिवुट्टेमाणे अभिवुट्टेमाणे' बढाता बढ़ाता क्रमशः अधिकाधिक करते करते 'चुलसीई चुलसीई सयाई जोयणाई' चोरासीसो योजन से कुछकम 'पुरिस च्छायं णिबुद्धेमाणे णिबुद्धेमाणे' पुरुष छायाको बढाता बढाता कम करते करते अर्थात् पूर्व पूर्व के मंडल संबन्धि पुरुषछाया से बाह्य बाह्य मंडलसंबन्धि पुरुष ખતાવવા માટે અતિદેશ દ્વારા કહે છે-છ્યું સજી' પૂર્વક્ત ત્રણે મડળમાં કહેવામાં આવેલ प्रारथी ‘एएणं उवाएणं' आ पायथी अर्थात् पूर्वोक्त उपायथी धीरे धीरे तेने महारना भउसनी सन्मुख गभन३५ 'निक्खममाणे सूरिए' गति हरतो सूर्य' ' तयाणंतराओ मंडलाओ' त्रीन्न यथा वि. मंडणथी ' तयानंतरं मंडल संकममाणे संक्रममाणे' पछीना ने भउजथी गति ४रे छे, तेनाथी जील भांडणां तां तां 'अट्ठारस अट्ठारस सट्टिभाए जोयणस्स' मे ચેાજનના સાઠિયા પૂરા અઢાર ભાગ વ્યવહારનયની અપેક્ષાથી અને નિશ્ચયનયની અપેક્ષાર્થી ४६४ माछा ‘एगमेगे मंडले मुहुत्तगई' ४ ४ भउणमां मुहूर्त गतिने 'अभिबुड्ढेमाणे अभिवुड्डेमाणे' वधता बघता उभयी अधिअधिक ४२ ४२ 'चुलसीई चुलसी साइ जोयणाई' या सीसो योजनथी ४४ योछा 'पुरिसच्छाय' णिबुद्धेमाणे' यु३ष छायाने વધારતા વધારતા અને ઓછા કરતાં કરતાં અર્થાત્ પહેલા પહેલાના મંડળ સબ'ધી પુરૂષ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org