________________
५१२
जम्बूद्वीपप्रज्ञप्तिस्त्रे अत्रैतेषां व्याख्या-कंस शब्दोपलक्षितं नाम येषां ते कंसनामान स्ते त्रय स्त् यथा-कंसः २२, कंसनामः २३, कंसवर्णाभः २४, नीले रूपेच शब्दे विषयभूते द्विद्विनामसंभवात् सर्व संख्यया भवन्ति चत्वार स्तद्यथा-नीलः २५, नीलावभासः २६, रूपी २७, रूप्यावभासः २८, 'भास' इति नामद्वयोपलक्षणम्, तद्यथा-भस्म २९ भस्मराशिः ३०, तिलः ३१, तिल. पुष्पवर्णः ३२, दकः ३३, दकवर्णः ३४, कायः ३५, बन्ध्यः ३६, इन्द्राग्निः ३७, धूम. केतुः ३८, हरिः ३९, पिङ्गलकः ४०, बुधः ४१, शुक्रः ४२, बृहस्पतिः :४३, राहुः ४४, अगस्तिः ४५, माणवकः ४६, कामस्पर्शः ४७, धुरकः ४८, प्रमुखः ४९, विकटः ५०, विसन्धिकल्पः ५१, प्रकल्पः ५२, जबलः ५३, अरुणः ५४, अग्निः ५५, कालः ५६, महाकालः ५७, स्वस्तिकः ५८, सौवस्तिशः ५९, वर्द्धमानकः ६०, तथा-प्रलम्बः ६१, नित्यालोकः ६२, नित्यो द्योतः ६३, स्वयंप्रभः ६४, अवभासः ६५, श्रेयस्करः ६६, क्षेमअट्ठासीई गहा खलु णायव्वा आणुपुवीए' ॥९॥ इनकी व्याख्या इस प्रकार से हैं-२२, २३ और २४ वें ग्रह कंस शब्दोपलक्षित हैं-जैसे २२ वां ग्रह कंस, २३ वां ग्रह कंसनाम और २४ वां ग्रह कंसवर्णाभ, २५वां ग्रह नील २६वां ग्रह नीलावभास, २७वां ग्रह रूपी, २८ वां रूप्यावभास, २९ वां ग्रह भस्म, ३०वां ग्रह भस्मराशि, ३१वां ग्रह तिल, ३२वां ग्रह तिल पुष्पवर्ण, ३३ वां ग्रह दक, ३४ वां दकवर्ण, ३५वां काय, ३६ वां बन्ध्य, ३७वां इन्द्राग्नि, ३८वां धूमकेतु, ३९वां हरि, ४०वां पिङ्गलक ४१वां बुध, ४२ शुक्र, ४३ वां बृहस्पति,४४वां राहु, ४५वां अगस्ति, ४६वां माणवक । ४७वां कामस्पर्श, ४८वां धुरक, ४९वां प्रमुख, ५.वां विकट, ५१ वां विसन्धिकल्प, ५२वां प्रकल्प, ५३वां जबल, ५४वां अरुण ५५वां अग्नि, ५६वां काल, ५७ महाकाल, ५८वां स्वस्तिक, ५९वां सौवस्तिक, ६०वां वर्द्धमानक, ६१वां प्रलम्ब, ६२वां नित्यालोक, ६३वां नित्योद्योत, ६४वां णायव्वा आणुपुवीए' ॥९॥ मेमनी ०याच्या प्रमाणे -२२, २३ भने २४ मा अड કંસ શબ્દો લક્ષિત છે. જેમ કે ૨૨ બાવીસ મે ગૃહકંસ અને ૨૩ તેવીસમો ગ્રહ કંસનામ ગ્રેવીસમો ગ્રહ અને ૨૪ મે કંસવણુંભ ૨૫ ગ્રહ નીલ, ૨૬ો ગ્રહ નીલાલભાસ ૨૭ મે પ્રહ રૂપી, ૨૮ મે રૂપ્યાવભાસ, ૨૯ મો ગ્રહ ભસ્મ, ૩૦ મે ગ્રહ ભસ્મરાશિ, ૩૧ મે ગ્રહ તલ, ૩૨ મો ગ્રહ તલ પુષવર્ણ, ૩૩ મો ગ્રહ દક, ૩૪ મે દકવર્ણ, ૩૫ મે छाय, ६ । अन्धव, ३७ मे। छन्द्रामि, ३८ भी घूमत, 3८ मे २, ४० मा बि , ૪૧ મો બુધ, ૪૨ મે શુક, ૪૩ મો બૃહસ્પતિ, ૪૪ મો રાહુ ૪૫ મો અગસ્તિ, ૪૬ મે માણુવક ૪૭ મે કામસ્પર્શ, ૪૮ મે પૂરક, ૪૯ મિ પ્રમુખ, ૫૦ મે વિકટ, ૫૧ મે વિસવિકલ્પ, પરમ પ્રક", ૫૩ છે જ પ્રલ, ૧૪ મે અરૂણ, ૫૫ મે અગ્નિ, ૫૬ મે કાલ, ૫૭ મે મહાકાલ ૫૮મે સ્વસ્તિક, ૫૯ મો સૌવસ્તિક, ૬૦ મો વર્તમાનક, ૬૧ મો प्रa, १२ मे नित्या, 3 भ. नित्याधोत, १४ मे २१ प्रल, १५ भो अवमास,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org