SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५११ शङ्खशब्दाङ्किता इत्यर्थः ते त्रयः तद्यथा-शङ्खः १९, शङ्खनाभः २०, शङ्कवर्णामः २१, 'एवं भाणियव्वं जाव भावके उस्स अग्गमविसीमोत्ति एवम्-उक्तप्रकारेण भणितव्यं प्रत्येय मग्रमहिषी संख्याकथनाय अष्टाशीते ग्रहाणां नाम संग्राहकगाथा कदम्बकं यावत् भावकेतो ग्रहस्याग्रमहिष्यः । अत्र यावत्पदात् इदं दृष्टव्यम्, 'तिण्णेक्कंसनामाणील्ले रूविय हवंति चत्तारि । भावतिल पुप्फरपणे दगाण्णेय कायबंधेय । इंग्गि धूमके ऊ हारपिंगलए बुहेय मुक्केय, वहस्सइ राहु अगत्थी माणवगे कामफासेय ४ । धुरए पमुहे वियडे विसंधिकप्पे तहा पयल्लेय। जडियाल एय अरुणे अग्गिलकाले महाकाले ५ । सोत्यिय सोवत्थिय वद्धमाणगत हापलंबेय। णिच्चालोए णिच्चुज्जोए सयंषभे चेव ओमासे ६ । सेयंकर खेमंकर पभंकरेय णायब्यो । अरए विरएय तहा असोगतहवीत सोगेय ७॥ विमल स्तित्व विवत्थे विसालतइसाल सुब्बए चेव । अनियट्टी एगजडीय होइ विजडीय बोद्धव्वे ८ । करकरिय राय अग्गल बोद्धव्वे पुप्फभावके ऊय । अट्ठासी ईगहा खलु णायच्या आणुपुबीए' ९॥ १९ वां ग्रह है, शङ्ख नाम यह २० वां ग्रह है शङ्ख वर्णाभ यह २१ वां ग्रह है 'एवं भाणियब्वं जाव भावके उस्स अग्गहिसीओत्ति' भावकेतु की अग्रमहिषितक इसी प्रकार से कहते जाना चाहिये तथा च 'तिपणेव कंसनामा, णीले रुब्धिय हवंति चत्तारि, मासतिल पुप्फ वण्णे दगदग वष्णे य कायबंधे य । इंद. ग्गि धूमके उ हार पिंगलए बुहे य सुक्के य, बहस्स इराहु अगत्थी माणवगे कामफासे य४, धुरए पमुहे विधाडे, विसंधिकप्पे तहा पयल्ले य । जडियालए य अरूणे अग्गिलकाले महाकाले १५॥ सोस्थित सोवत्थिय बद्धमाणग तहा पलंवे य। णिच्चा लोए णिच्चु जोए यंपमे चेव ओमासे ॥६॥ सेयंकर खेमंकर एभं. करे य णायन्यो। :अरए विरए य तहा असोग तह वीत सोगे य ॥७॥ विमल वितत्थ विवत्थे बिसाल तह लाल सुवए चेव । अनियट्टी एगजडी य, होइ विजडी य योद्धव्वे ॥८॥ करि करि य राय अग्गल योद्धव्वे पुप्फभावकेउ य। अड छ, 'संख समान नामे वि तिण्णेव' ५ मे गासमा प्रा छ, मनाम से पीसभी छ, शनि से वीसी अछ. 'एवं भाणियध्वं जाव भावके उस्स अग्गम हिसीओ त्ति' मायहेतुनी महिती सुधा मा प्रमाणे पानु बाधु राम तथा च 'तिण्णेव कंसनामा, णीले रुविय हयंति चत्तारि, मासतिल पुष्फवण्णे दगदगवण्णे य कायबंघे य इंदगि धूमकेउ हारसिंगल र बुहे य सुके य बहस्सइराहु अगत्थी माणवगे कामफासे य ४, धुरए पमुहे विण्डे विसंधि कापे तहा पयल्ले य जडियालर व अरुणे अग्गिलकाले महाकाले ॥५॥ सोत्थिय सोवत्थिय वद्धमाणग तहा पलंबे य णिच्चालोर णिच्चुज्जोए सयपत्ते घेव ओभासे ।।६।। सेयंकर खेनंकर पभंकरे य णायव्वा । अरए विरए य तहा असोग तह वीतसोगे य ॥७॥ विमल वितत्यविवत्थे विसाल तह साल सुपए चेव । अनियट्टी एगजडी य होइ विजडी य बोद्धव्वे ॥८॥ करि करि य राय अग्गल बोद्धव्वे पुष्फ भावकेऊय । अट्ठासीई गहा खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy