________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५५ करः ६७, अभङ्करः ६८, प्रभङ्करः ६९, अरजाः ७०, विरजाः ७१, तथा अशोकः ७२, तथा वीतशोकः ७३, विमलः ७४, विततः ७१, विवस्त्रः ७६, विशालः ७७, शाला ७८, मुवतः ७९, अनिवृत्तिः ८०, एकजटी ८१, द्विजटी ८२, करः ८३, करिकः ८४, राजा ८५, अर्गलः ८६, पुष्पकेतुः ८०, भावकेतुः ८८, इत्येवं प्रकारेणाष्टाशीतिहाः बोदव्या आनुपूर्व्या-क्रमेणेति ॥ __ सम्प्रति-'सव्वेसिंगराईणं' इत्यादि पहात् नक्षत्रस्य सूचनं कृतमिति नक्षत्राणामाधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह-बह्मा' इत्यादि,
'बह्मावि हूय वर वरुणे अयवुड्डी पूस आसजमे । अग्गिफ्यावइ सोये रुदे अदिती बहस्सई सप्पे ॥१॥ पिउभग अज्जमसविया तहा वाऊ तहेव इंदग्गी । मित्ते इंदे निरुई आऊ विस्साय बोद्धव्वे ॥ ब्रह्माविष्णुश्ववसु वरुणोऽजो वृद्धिः पूषा अश्वो यमः ।
अग्निः प्रजापतिः सोमो रुद्रोऽदितिः बृहस्पतिः सर्पः ॥१॥ स्वयंप्रभ, ६५वां अवभास, ६६वां श्रेयस्कर, ६७वां क्षेमकर, ६८वां आभङ्कर, ६१वां प्रभङ्कर, ७० वां अरजा, ७१वां विरजा, ७२वा अशोक, ७३वां वीतशोक ७४वां विमल, ७९वां वितत, ७३वां विवस्त्र, ७७वां विशाल, ७८वां शाल, ७९ सुव्रत, ८०वां अनिवृत्ति, ८१वां एकजटी, ८२यां द्विजटो, ८३वां कर, ८४वां करिक ८५वां राजा, ८६वां अर्गल, ८७ पुष्यकेतु, और ८८वां भावकेतु, इस प्रकार से ये ८८ ग्रहों के नाम हैं। नक्षत्रों के नाम इस प्रकार से हैं
'बम्हा विण्हू य वसू वरुणे अयबुड़ी पूस आस जमे ।
अग्गिपयावह सोमे रुद्दे अदिती बहस्सई सप्पे ॥१॥ पिउभग अजमसविया तहा वाउ तहेव इंदरगी।
मित्ते इंदे निरुई आउ विस्सा य बोद्धव्वे ॥२॥ १६ मा श्रेय२४२, १७ मा म ४२, १८ भी मा ४२, १८ भी प्रम४२, ७० मा म२, ૭૧ મે વિરજા, ૭૨ મે અશક, ૭૩ મે વીતશેક, ૭૪ મો વિમળ, ૭૫ મો વિતત, ૭૬ મે વિવસ્ત્ર, ૭૭ મે વિશાલ, ૭૮ મે શાલ, ૭૯ મે સુવ્રત, ૮૦ મે અનિવૃત્તિ, ८१ भी सटी , ८२ मा विस, ८३ मा ४२, ८४ मे २४, ८५ मे २im, ८१ मा અર્ગલ, ૮૭ મે પુપકેતુ અને ૮૮ મે ભાવકેતુ આ રીતે ૮૮ ગ્રહોના નામ છે.
નક્ષત્રના નામ આ પ્રમાણે છે 'वम्हा विण्हू य वसुवरुणो अयवुडूढी पूस आस जमे। अग्गिपयावइ सोमे रुदे अदिती बहस्सई सप्पे ॥१॥ पिउभग अज्जमसेविया तट्टा वाऊ तहेव इंदग्गी । मित्ते इंदे निरुई आऊ , विस्सा य बोद्धव्वे ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org