________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. ३० ग्रहादीनां शीघ्रगत्यादिनिरूपणम् । प्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि । सल्पिगतयश्चन्द्रा, सर्वशीघ्रगतीनि तारारूपाणि, एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणी कतरे सर्वमहर्दिकाः कतरे च हल्लिद्रिकाः ? गौतम ! तारारूपेभ्यो नक्षत्राणि महद्धि कानि, नक्षत्रेभ्यो ग्रहा मह द्धिकाः, ग्रहेभ्यः सूर्या मह द्धिकाः, सूर्येभ्यश्चन्द्रा महद्धिकाः, सर्वाल्पर्टिकानि तारारूपाणि, सर्वमादिकाश्चन्द्राः। जम्बूद्वीपे खलु भदन्त ! द्वीपे ताराया स्तारायाश्च कियद बाधया अन्तरं प्रज्ञप्तम् ? गौतम ! द्विविधम्-व्याघातिक निर्यापतिक च, नियाघातिक जघन्येन पञ्चधनुः शतानि, उरण द्वे गव्यते । व्यापातिकं जघन्येन द्वे योजनशते पटपष्टधिके, उत्कर्षण द्वादश योजन सहस्राणि द्वे च योजनशते द्वि चत्वारिंशदधिके तारारूपस्य सारारूएस्याबाधया अन्तरं प्रज्ञप्तम् ।। सू०३० ॥
टीका-"एएसिणं भंते !" एतेषां वक्ष्यमाणानां खलु भदन्त ! 'चंदिमसूरियग्गहगण मक्खत्त ताराख्वाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारू हाणां मध्ये 'कयरे सम्बसिग्धगई' कतरः सर्वशीघ्रगतिः सर्वेभ्यश्चन्द्रादिभ्यश्वर ज्योतिष्क देवेभ्यः शीघ्रगतिः इदं च सर्वाभ्यन्तरमण्डलापेक्षया ज्ञातव्यम् ‘कयरे सव्वसिग्धतराए चेव' कतरश्च सर्वशीघ्रतरकगति एतच्च सर्वबाब मण्डलापेक्षया कथितम् अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्ष सुप्रसिद्धत्वा
दसवें द्वार की वक्तव्यता 'एएसिणं भंते ! चंदिमसूरियगहणखत्ततारारुवाणं इत्यादि ।
टीकार्थ- इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है-'एएसिणं भंते ! चंदिममरियगहणक्खत्ततारारूवाणं' हे भदन्त ! इन चन्द्र सूर्य, ग्रह, नक्षत्र और तारारूप ज्योतिष्कों के बीच में कयरे सव्व सिग्घगई' कौन चन्द्रादिक सर्व चर ज्योतिष्क देवों की अपेक्षा शीघ्रगतिवाला है ? यह प्रश्न सर्वाभ्यन्तर मंडल की अपेक्षा जानना चाहिये, 'कयरे सब सिग्घतराए चेव' तथा कौन सर्व शीघ्र तरक गति है ? यह प्रश्न सर्व वात्य मण्डल की अपेक्षा जानना चाहिये, क्यों कि अभ्यन्तरमंडल की अपेक्षा सर्वयाह्य मंडल की गति का प्रकर्ष सुप्रसिद्ध है। इसके उत्तर में प्रभु कहते हैं-'गोयमा! चंदेहिंतो सूरा सव्वसिग्धगई' हे
દશમાદ્વારની વક્તવ્યતા 'एएसि र्ण भंते ! चंदिमसूरियगहणक्खत्ततारारूवाणं' याls
-0 सूत्र २८ गौतभाभीये प्रभुन २॥ प्रभारी ५७यु छ-'एएसिणं भंते ! चंदिममूरियगहणक्खत्ततारारूबाण' महन्त ! 241 2न्द्र, सूर्य, अर, नक्षत्र भने ता॥३५ न्ये तिनो लयमा कयरे सब सिग्घगई' । य-द्र6ि नाशी सर्व न्योति०४ वानी अपेक्षा शाति छ ? २॥ प्रश्न सय १२भनी अपेक्षाथी 22, 'कयरे सव्व सिग्घतराए चेत्र' तथा सब ति त२४ छे ? 20 प्रश्न साह्यभएसनी અપેક્ષા જાણવું જોઈએ. કારણ કે અભ૯૨મંડળની અપેક્ષા સર્વબાહામંડળની ગતિને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org