SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ जम्बूदीपप्रज्ञप्तिस्त्र वृषभाणां द्वे हयानां नक्षत्रविमाने एक सहस्खं गजानामेकं सिंहाना मेकं वृषभाणामेकमश्वानाम्, ताराविमाने पञ्चशतं सिंहानां पञ्चशतं वृषभाणां पञ्चशतमश्वानाम् इति । सू० २९ ॥ ॥ अथ दशमद्वारम् ।। नवमद्वारं व्याख्याय दशमं द्वारं व्याख्यातुमाह-'एएसिण' इत्यादि, मूलम्-एएसि णं भंते ! चंदिमसरियगहगणणक्खत्ततारारूवाणं कयरे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव ? गोयमा ! चंदेहितो सूरा सम्वसिग्घगई सूरहितो गहा सिग्घगई, गहेहितो पक्खत्ता सिग्घगई, णक्खत्तेहितो तारारूवा सिग्घगई, सवप्पगई चंदा सव्वसिग्घगई, तारारूवा इति । एएसि णं भंते ! चंदिमसूरियगहणणक्खत्ततारारूवाणं कयरे सव्वमहद्धिया कयरे सव्वप्पड्डिया ? गोयमा ! तारारूवे. हिंतो णक्खत्ता महिड्डिया, णक्खत्तेहितो गहा महिड्डिया गहेहिंतो सृरिया महडिया सूरेहितो चंदा महड्डिया सव्वप्पड्डिया तारारूवा, सबमहिद्धिया चंदा । जंबूदीवेणं भंते ! दोवे ताराएय ताराएय केवइए अबा. हाए अंतरे पन्नत्ते ? गोयमा ! दुविहे वाघाइए य निव्वाघाइए य निवाघाइए जहणणेणं पंचधणुसयाई उकोसेणं दो गाउयाइं, वाघाइए जहणणेणं दोणि छावटे जोयगसए उक्कोसेणं बारसजोषणसहस्साई दोणि य बायाले जोयणसए तारारूवस्स अवाहाए पन्नत्ते । सू० ३०॥ छाया-एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहगणनक्ष तारारूपाणां कतरः सर्वशीघ्रगतिकतरः सर्वशीघ्रतस्कएव, गौतम ! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः, नक्षत्रविमान में एक हजार सिंहरूपधारी, एक हजार गजरूपधारी, एक हजार बृषभरूपधारी और एक हजार अश्वरूपधारी देव हैं, तथा ताराविमानों में पांच सौ सिंहरूपधारी, पांच सौ वृषभरूपधारी, पांच सौ गजरूप धारी और पांच सौ अश्वरूपधारी देव हैं ॥सू० २९॥ नवांद्वार समाप्त હજાર સિંહરૂપધારી, બે હજાર ગજરૂપધારી, બે હજાર વૃષભરૂ પધારી અને બે હાર અશ્વવરૂપધારી પરિવાહક દેવ છે, નક્ષત્રવિમાનમાં એક હજાર સિંહરૂપધારી, એક હજાર ગજરૂપધારી એક હજાર વૃષભરૂપધારી અને એક હજાર વશ્વરૂપધારી દેવ છે તથા તારાવિમાનમાં પાંચસો સિંહરૂપધારી, પાંચસો ગજરૂપધારી, પાંચસો વૃષભરૂપધારી અને પાંચસો અશ્વરૂપધારી દેવ છે. નવમું દ્વાર સમાપ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy