________________
४०
जम्बूद्वीपप्रज्ञप्तिसूर्य सस्स पजवसाणे, एसणं आहच्चे संवच्छ रे, एसपां आइच्चस्स पज्ज. वसाणे पन्नत्ते ॥सू० ५॥
छाया-यदा खलु भदन्त ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खल्लु एकैकेन मुहर्तेन कियन्त क्षेत्रं गच्छति गौतम ! पञ्च पञ्च योजनसहस्त्राणि द्वेचैक पंचाशत् योजनशते एकोनत्रिंशत् च षष्ठिभागान् योजनस्यैकैकेन मुहर्तेन गच्छति, तदा खल इहगतस्थ मनुष्यस्य सप्तवत्वारिंशत् योजनासहस्राभ्यां च त्रिषष्ठाभ्यां योजनशताभ्यामेकविंशत्याच योजनस्य षष्ठिभागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छृति, स निष्क्रामन् सूर्यौ नवं संवत्सरमयमानः प्रथमे अहोरात्रे सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतीति । यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एककेन मुहूर्तन कियन्तं क्षेत्र गच्छु ति, गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे चैकपश्चाशे योजनशते सप्तचत्वारिंशत् षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा चलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशत् योजनसहौरेकोनाशीति योजनशतेन सप्तपश्चाशत् षष्ठिभागै योजनस्य षष्ठिभागं च छित्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यः चक्षुस्पर्श शीघ्रमागच्छति, च निष्क्रामन् सूर्यः द्वितीये अहोरात्रे अभ्यन्तरतृतीयं मण्डलमुपसंक्रम्य चरं चरति । यदा खलु भदन्त सूर्यः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! प पश्च योन स्वामि द्वे व द्विपंचाशत् योजनशते पंच च षष्ठिभागान् योजनस्यै कैकेज मुहूत्तन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशत् योजनसहरीः पन ति योजनैः यः त्रिंशत् पष्ठिभागै योजनस्य पष्ठिभागं चैकषष्ठिश छित्वा द्वाभ्यां
चूनिशाभागाभ्यां सूर्यश्च दुःस्पर्श शीघ्रमागच्छति, एवं खलु ५ तेनोपायेन निष्क्रामन् सूर्यः तदनन्तशत् भडलात् तदनन्तरं मण्डलं संक्रामन संक्रामन् अष्टादशाष्टादशपष्टिभागान् योजन स्यैकैस्मिन् मण्डले मुहूर्तगतिमभिवर्द्धयन् अभिवर्द्धयन् चतुरशीति शतानि योजनानि पुरुषछायं निवद्धपन नियन् सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त ! सूर्यः सर्वच ह्यमण्डलमुपसंक्रम्पद चार चरति, तदा खलु एकैकेन महूर्तेन कियातं क्षेत्रं गच्छति, गौतम ! पश्च पञ्च योजनसहस्राणि त्रीणिच पञ्चोत्तरयोजनशतानि पञ्चदश च पष्ठिभागान् योजनस्य केन मुहूर्तेर गच्छति, तदा खलु इहगतस्य मनुष्यस्यैकत्रिंशता योजनसहत्रैरष्टा भिश्चै त्रिशना योजनशतैः त्रिंशता च पष्ठिभागै योजनस्य सूर्यः चक्षुः स्पर्श शीघ्रमा गति, एपः खलु प्रथमः पामासः एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम्, अथ सूर्यो द्वितीय पदासमयमानः प्रथो अहोरात्रे बाह्यानन्तरं मंडलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त ! सूर्यः बयानन्तरं मंडलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहर्तन कियन्तं क्षेत्रं गच्छति ? गौतम ! पंच पंच योजन सरस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपंचाशत् पचिपागा योजनस्यैकैकेन मुहत्तेन गच्छति, तदा खलु इह गतस्य मनुष्यस्यैक त्रिंशता योजनसहनै नवभिश्च पोडशोत्तरै योजनशतैरेकोनचत्वारिंशता च षष्ठिभागै योज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org