________________
प्राशिका का-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् सए पफ्णरस य सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाण इहगयस्स मणुसस्स एगतोसाए जोयणसहस्सेहिं अटूहि य एगतीसेहि जोयणसएहिं तीसाए य सटिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ ति, एस णं पढमे छम्मासे, एसणं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ। जयाणं भंते ! सूरिए बाहिरहणंतरं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ, गोयमा ! पंच पंच जोयणसहस्साई लिपिण य चउरुत्तरे जोयणसए सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तयाणं इहगयस्स मणुसस्स एगतीसाए जोयणसहस्सेहिं णवहि य सोलसुत्तरेहिं जोयणसएहिं दूगुणालीसाए य सद्विभागेहि जोयणस्स सद्विभागं च एगसट्टिधा छेत्ता सट्टीए चुण्णियाभागेहिं सूरिए चक्खुप्फास हव्वमागच्छत्ति । से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरइ, जयाणं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ गोयमा ! पंच पंच जोयणसहस्साई तिणि य चउरुत्तरे जोयणसए दूगूणालीसं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्ते गच्छइ, तयाणं इहगयस्स मणुसस्स एगाएहिं बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सद्विभाएहिं जोयणस्स सटिभागं च एगसट्टिधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फ़ासं हवमागच्छइ त्ति, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सद्विभाए जोयणस्स एगमेगे मंडले मुहुत्तगइं निवटेमाणे निवढेमाणे सातिरेगाइं पंचासीइं जोय. णाई पुरिसच्छायं अभिवद्धेमाणे अभिवढेमाणे सयभंतरं मंडलं उव. संक्रमित्ता चारं चरइ, एसणं दोच्चे छम्मासे, एसणं दोच्चस्स छम्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org