________________
जम्मूदीपप्रज्ञप्तिसूत्र सस्स सोयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एगवीसाए य जोयणस्स सटिभागेहिं सूरिए चक्खुफासं हव्वमागच्छइ त्ति से णिस्खममाणे मूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सबभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ ति। जयाणं भंते ! सूरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं एगमेगेर्ण मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोयणसहस्साई दोणि य एगावणे जोयणसए सीयालीसं च एगसहिभाए जोयणस्स एगमेगेण मुहुत्तेगं गच्छइ तयाणं इहगयस्स मणुसस्स सीयालीसाए जोयणसहस्सेहिं एगूणासीए जोयणसए सत्तावण्णाए य सट्टिभागेहिं जोयणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता एगूणवीसाए चुणियाभागेहि सूरिए चकवुप्फासं हवमागच्छइ, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभंतरं मंडलं उवसंकमित्ता चारं चरइ ! जयाणं भंते ! सूरिए अभंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ, गोयमा! पंच पंच जोयणसहस्ताइं दोणि य बावणे जोयणसए पंच य सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाणं इहगयस्स मणूसस्त सीयालीसाए जोयणसहस्से हिं छण्णउइए जोयणेहिं तेत्तीसाए सदिमागेहिं जोयणस्स सटिभागं च एगसट्टिधा छेत्ता दोहिं चुणियाभागेहिं सूरिए चक्खुफासं हवमागच्छइ, एवं खलु एएणं उवाएणं मिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संक्रममाणे अट्ठारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई अभिवुड्डेमाणे अभिवुवुडूमाणे चुलसीइं चुलसीई सयाइं जोयणाई पुरिसच्छायं गिबुद्धेमाणे णिबुद्धेमाणे सव्वबाहिरं. मंडलं उवसंकमित्ता चारं चरइ, जयाणं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ, गोयमा ! पंच पंच जोयणसहस्साई तिणि य पंचुत्तरे जोयण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org