________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् पायेन क्रमेण 'पविसमाणे सूरिए' प्रविशन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् मंडलात् 'तयाणंतरं मंडळ संकममाणे संकममाणे' तदनन्तरं मण्डलम् एकस्मात् मंडलात् तदपरं मण्डलम् गच्छन् गच्छन् सूर्यः, 'पंच पंच जोयणाई पणती संच एगसद्विभाए जोयणस्स' पंच पंच योजनानि पंचत्रिशच्चैकषष्ठिभागान् एकयोजनस्य 'एगमेगे मंडले' एकैकस्मिन् मंडले प्रतिमंडलम् 'विक्खंभबुद्धिं णिबुद्धेमाणे णिबुद्धेमाणे' विष्कं अबुद्धि निरर्द्धयन् निर्द्धयन् निवर्तयन् परित्यजनित्यर्थः, 'अट्ठारस अट्ठारसजोयणाई परिस्यबुद्धि मिव्वुढेमाणे णिचुट्टेमाणे' अष्टादशाष्टादशोजनानि परिरयबुद्धि परिधिबुद्धिं निवृद्धयन् निवृद्धयन् परित्यजन् 'सयान्भंतरं मंडल उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तर मण्डलमुपसंक्रम्प संप्राप्य स्वकीयं चार गतिं चरति करोति इति । गतमायादि वृद्धिद्वारम् । अनेनैवप्रकारेण द्वयोः सूर्ययोः परस्परमवाधाद्वारम् अभ्यन्तरबाह्यमंडलादिषु क्रमशो ज्ञातव्यमिति सू० ४ ॥
सम्प्रति सप्तम मुहूर्तगतिद्वारं वर्णयितुं पंचमसूत्रमाह-'जयाणं भंते' इत्यादि
मूलम्-जयाणं भंते ! सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चार चरइ तयाणं एगमेगेण मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोयणसहस्साइं दोणिय एगावण्णे जोयणसए एगणतीसंच सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाणं इहगयस्स मणूपद्धति के अनुसार प्रवेश करता हुआ सूर्य तदन्तर मंडल से तदनन्तर पर जाता २ एक मंडल से दूसरे मण्डलपर संक्रमण करता २ 'पंच पंच जोगणाई पणतीसं च एगसहिभाए जोयणस्स एगभेगे गंडले नियमबुद्ध णियुद्धेमाणे २, पांच पांच योजन और एक एक मंडल में विष्कम्भ बुद्धि का परित्याग करता २ 'अट्ठारस २ जोयणाई परिरय वुद्धिं णिचुडेमाणे २' एवं १८-१८ योजन की परिक्षेप बुद्धिका परित्याग करता २ 'सव्वभंतरं मंडलं उपसंकमित्ता 'चार चरई' सर्वाभ्यन्तर मंडलपर पहुंच अपनी गतिकरता है ।।सू०४॥
आयामादि वृद्धि हानिद्वार समाप्त મંડળથી તદનંતર મંડળ પર જતે-જતે એક મંડળથી બીજા મંડળ ૫ર સંસ્ક્રમણ કરતે४२ते'पंच पंच जोयणाई पणतीस च एगसद्विभार जोयणस्स एगमेगे मंडले विक्खंभबुद्धिं मिबुद्धमाणे २' पांच-पांय योरन मनस-ये योजना ११ मागोमाथी ३५ भाग प्रमाणु मे -४ मसभा (Axn मुद्धिन परित्या ४२-४२। 'अट्ठारस २ जोयणाइ परिरयबुद्धिं णिब्बुड्ढेमाणे २' तेम०८ १८-१८ याननी परिक्ष५ सुद्धिन परित्या ४२तो४२. 'सव्वमंतर मंडलं उपस कमित्ता चार चरइ' सत्यत२ भ७३ ५२ पलायन પોતાની ગતિ કરે છે. સૂ૦ ૪
આયામાદિ વૃદ્ધિ હાનિ દ્વારા સમાપ્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org