________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे च एगसद्विभाए जोयणराडू विंशतिश्चैकष्ठिभागान् एकस्य योजनस्य “आयामविखंभेणं' आयामविष्कंभाभ्यां प्रज्ञप्तं दैध्यविस्ताराभ्यां कथितम्, 'तिण्णि व जोयणसयसहस्साई' श्रीणि च योजनशतसहस्राणि लक्ष त्रयमित्यर्थः, 'अट्टारस य सहस्साई' अष्टादश च सहस्राणि 'दोण्णि य सत्ताणउए जोयणसए परिक देवेणत्ति' द्वेव सप्तनवतियोगनशते सप्तन्यत्यधिके द्वे योजनशतेइत्यर्थः परिक्षेपेण परिधिना प्रज्ञप्तं कथितं सर्ववाद्यं द्वितीयं सूर्यमण्डलमिति । संप्रति तृतीयमंडलविषयकं प्रश्नमाह-'बाहिरतच्चेणमित्यादि 'बाहिरतचेणं भंते ! सूरमंडले' पाह्यतृतीयम् अभ्यन्त मण्डलात् सर्वतो बाह्य तृतीयं खलु भदन्त सूर्यमण्डलम् 'केवइयं आयाम विक्खंभेणं केवइयं परिक्वेवेणं पनत्ते' क्रियदायामविष्कंभाभ्यां कियत्प्रमाण देय विस्ताराभ्याम कियता परिक्षेपेण कियत्प्रमाणकेन परिरयेण च प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह'गोयमेत्यादि, 'गोयमा' हे गौतम ! 'एगं जोयणसयसहस्स' एक योजनशतप्त हस्रम् लकयोजन प्रमाणकमित्यर्थः, 'छच्च अडयाले जोयणसए' षट् चाष्टचत्वारिंशन योजनशतानि अष्टचत्वारिंशदधिकानि पइयोजनशतानीत्यर्थः, 'वावण्णं च एगसद्विमाए जायणस' द्वि पंचा. शच्चैकषष्ठिभागान् योजनस्य 'आयामविक्खभेष' आयामविष्कभाभ्यां सर्वाह्य तृतीयं सूर्यमंडल प्रज्ञप्तम् उपपत्तिश्चात्थं अनन्तरपूर्वमंडलात् पंचविंश देकषष्ठिभागाधिक द्वि पंचाशद् योजनवियोजने भवतीति । 'तिष्णि य जोयणसयसहस्साई' त्रीणि च योजनशतसहस्राणि लक्षत्रयाणीत्यर्थः, 'अट्ठारस य सहस्साई' अष्टादश च सहस्राणि 'दोणिय अउणासीए जोयणसए' द्वे चैकोनाशीतियोजनशते एकोनाशीत्यधिके द्वे योजनशते इत्यर्थः 'परिक्खेवेणं' सर्वबाह्य तृतीयं सूर्यमण्डलमुपयुक्तमाणक परिक्षेपेण परिक्षिप्तं प्रज्ञप्तम् ___ अत्र खलु पूर्वमंडल परिधेरष्टादशयोजनस्थ शोधने कृते सति यथोक्तं तृतीयसूर्यमंडस्य परिधिमानं भवतीति । शेषयाह्यसूर्यमण्डलानामायामादि प्रमाणम तदेशेन कथयितुमाह-एवं खलु एएणमित्यादि, 'एवं खलु' एवमुपरोक्त कथितप्रकारेण खलु 'एएणं उवारणं' एतेनो. हे गौतम ! सर्वग्राह्य सूर्य सेअनन्तर जो द्वितीय सूर्यमण्डल हैं उसकाआयाम विष्कम्भ १ लाख ६ सौ ४८५० योजन का है. 'तिणि य जोयणसयसहस्साई दोणि य अऊणासीए जोयणसए परिक्खेवेणं' तथा इसका परिक्षेप प्रमाण ३लाख १८ हजार दो सौ-७९ योजन का है. अब शेष बाह्य सूर्यमंडला केआयामादि के प्रमाण को अतिदेश वाक्य द्वारा प्रकट करने के लिये सूत्रकार 'एवं खलु एएणं उवाएणं पविसमाणे मूरिए' इस पूर्वोक्त कथित तना मायाम १०४ो १ . ६ स ४८५२ २४ २८६॥ छ. 'तिणि य जोयण सयसहस्साई दोण्णि य अऊणासीए जोयणसए परिक्खेवेणं' तेभ माने। परिक्षे५ प्रमाणु 3 લાખ ૧૮ હજાર રસો ૭૯ જન જેટલું છે. હવે શેષ બાહ્ય સૂર્યમંડળના આયા महिना प्रमाणने सतिश पाय द्वारा प्र४८ ४२वा माटे सू२ 'एवं खलु एएणं उवाएणं पविसमाणे सूरिए' मा पूति थित पति भुम प्रदेश ४२तो सूर्य तहनतर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org