SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सु. ४ मण्डलायामादि वृद्धिहानिनिरूपणम् जम्बूद्वीपयोलसयोजन प्रमाणकः तस्योभयोः पार्श्वयोः प्रत्येकं त्रिंशदधिकानि त्रीणि योजनशतानि लवणसमुद्रस्यातिक्रम्य परतो वर्तमानत्वात् अस्य यथोक्त मेवायामविष्कंभप्रमाण १००६६० भवतीति । 'तिष्णि य जोयणसयसहस्साई अट्ठारस य सहस्साई' त्रीणि च योजनशतसहस्राणि लक्षत्रयमित्यर्थः अष्टादशच सहस्राणि 'तिण्णि य पण्णरसुत्तरे जोयणसए" त्रीणि च पं वदशोत्तराणि शतानि. पंचदशाधिकानि त्रीणि योजनशतानि किंचिदुनानीत्यर्थः 'परिक्खेवेणं' परिक्षेपेण परिधिनेत्यर्थः प्रज्ञप्तं भवतीति । अथ द्वितीयमंडलविषयक प्रश्नमाह - बादराणंतरेणमित्यादि 'बाहिरागतरेण भते सूरमंडळे बाह्यानन्तरं खलु भदन्त सूर्यमंडलम् सर्वबाह्यात् सूर्यादनन्तरं द्वितीयं सूर्यमंडलमित्यर्थः 'केवईये आयाम विखंभेणं केवइयं परिक्खेवेणं पश्नत्ते' कियदद्यामविष्कंभाभ्यां कियता परिक्षेपेण परिरयेणं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - 'गोयमेत्यादि, गोयमा' हे गौतम ! 'एगं जोयणसय सहस्सं' एकं योजनशतसहस्रम् लज़योजनमित्यर्थः, 'छच्च चउपन्ने जोयणसए' षट् च चतुः पंचाशत योजनशतानि चतुः पंचाशदधिकानि एड योजन शतानीत्यर्थः, ' छव्वीसं-लाख योजन का है इसकी दोनों बाजू पर ३३० योजन ३३० योजन छोडकर आगे लवण समुद्र वर्तमान है इस तरह इसका यथोक्तही आयामविष्कम्भ का १००६६० योजन का प्रमाण हो जाता है. 'तिष्णि य जोगणसयसहस्साई अट्ठारससहस्साई तिष्णिय पण्णरसुत्तरे जोयणसए परिक्खेवेणं' तथा ३ लाख १४ हजार तीन सौ १५ योजन का इसका परिक्षेप हैं । 'बाहिराणंतरं भंते ! सूरमंडले केवइयं आयामक्खिंभेणं केवइयं परिक्खेवेणं toणते' हे भदन्त ! द्वितीय जो सर्वबाह्य सूर्यमण्डल है. वह कितने आयाम और विष्कम्भ वाला है ? यथा केवहयं परिक्खेवेणं पन्नत्ते' कितना इसका परिक्षेप है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! एवं जोयणसघसहस्सं छच्च उपन्ने जोयणसए छव्वीसं च एगसडिभाए जोयणस्स आयमविक्रमेणं' આ જમૂદ્રીપ એક લાખ યાજન જેટલે છે. એની બન્ને તરફ ૩૩૦ ચેાજન ૩૩૦ યાજન સ્થાન છેડીને આગળ લવણુસમુદ્ર આવેલ છે. આ પ્રમાણે આના યથક્ત આયામ विष्णु १००६६० योजन भेटसु प्रमाणु या लय छे. 'तिष्णिय जोयणसयसहरसोई अट्ठारस सहस्साइं विणिय पण्णरसुत्तरे जोयणसर परिक्खेवेणं' तेभन उ लाम ૧૮ હજાર ૩સે ૧૫ યાજન જેટલા ના પરિક્ષેપ છે. 'बाहिरानंतर भंते! सूरमंडले वेवइयां आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते' હૈ ભદત ! દ્વિતીય જે સ` બાહ્ય સૂર્યમડળ છે તે કેટલા વ્યાયામ અને વિષ્મભવાળે છે ? तथा 'केवइय' परिक्खेवेणं पन्नत्ते' टी यानी परिक्षेत्र छे ! सेना वामां प्रभु ४ छे 'गोमा ! एवं जोयणसयसहस्स छच्च चउपन्ने जोयणसए छव्वीस च एगसट्टिभाए जोयree आयामविक्खंभेणं' हे गौतम ! सर्व माह्य सूर्य पछी ने द्वितीय सूर्यमंड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy