SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जम्बुद्वीपप्रालियो योजनस्य 'एगमेगे मंडले विक्खं भमबुद्धि अभिवद्धमाणे अभिवर्तमाणे' एकस्मिन् मण्डले प्रतिमंडलमित्यर्थः अभिवर्द्धयन् अभिवर्दयन् वृद्धिकुर्वन्नित्यर्थः, 'अट्ठारस अट्ठारस जोयणाई परिरयबुद्धिं अभिवढेमाणे अभिवद्धेमाणे' अष्टादशाष्टादशयोजनानि प्रतिमंडलपरिरयबुद्धिं परिक्षेपविषयकं ज्ञानम् अभिवर्द्धयन् अभिवर्द्धयन् अधिकाधिकं कुर्वन् इत्यर्थः 'सम्बबाहिरं मंडलं' सर्वबाह्यं सर्वापेक्षया बहिर्भूतं सूर्यमण्डलम् 'उवसंकमित्ता' उपसंक्रम्य संप्राय चारं चरइ' चारं स्वकीयां गति चरति. सर्वान्तिममंडलपर्यन्तं गतिं करोतीति । अथ प्रकारान्तरेण कथितमेवार्थं बोधयितुं पश्चानुपूर्त्या प्रश्नयनाह-सव्वबाहिरए' इत्यादि 'सव्वबाहिरएणं सूरमंडले' सर्वबाह्यं खलु भदन्त ! सूर्यमण्डलम् 'केवइयं आयामविक्खंभेणं' कियदायामविष्कंभाभ्याम् दैध्य विस्ताराभ्याम् 'केवइयं परिक्खेवेणं पन्नत्ते' कियता परिक्षेपेण कियत्प्रमाणक परिधिना प्रज्ञप्तं कथितमिति प्रश्न:, भगवानाह-'गोयमे' त्या द, 'गोयमा' हे गौतम ! 'एगं जोयणसयसहस्सं' एकं योजनशतसहस्रं लक्षक मित्यर्थः, 'छच्च सटे जोयणसए' षट् च षष्ठि योजनशतानि. षष्टयधिकानि षट् योजनशतानीत्यर्थः, 'आयामविक्खंभेणं' आयामविष्कंभाभ्यां प्रज्ञप्तम् अयं भाव: करता २ और प्रतिमण्डल पर १८-१८-योजन की परिक्षेप वृद्धि को अधिक अधिक करता 'सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरई' सर्वबाह्य मंडलको प्राप्त करके अपनी गलिको करता है सर्वान्तिममण्डल पर्यन्तगति करता है। अव प्रकारान्तर से सूत्रकार इस कथित अर्थकों समम्झाने के लिये पश्चादानुप्बीद्वारा प्रश्न और उत्तर रूप में कथन करते हैं 'सव्ववाहिरएणं सूरमंडले केवइ यं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' हे भदन्त ! सर्वबाह्य सूर्यमंडल कितने आयामवाला-लंबाईवाला और विस्तारवाला-चौडाईवाला-है ? तथा कितना इसका परिक्षेप हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! एगं जोयण सयसहस्सं छच्च सट्टे जोयणसए' हे गौतम! सर्वबाह्य सूर्यमंडल १ लास्त्र ६-सौ ६० योजन का लम्बा चौडा है यह इस प्रकार से-जम्बूद्वीप एक ૬૧ ભાગમાંથી ૩૫ ભાગ પ્રમાણની એક-એક મંડળ પર વિÉભની વૃદ્ધિ કરતે-કરતે અને પ્રતિમંડળ પર ૧૮-૧૮ યોજન જેટલી પરિક્ષેપ વૃદ્ધિને અધિકાધિક બનાવે 'सवबाहिर मंडलं उवसंकमित्ता चार चरई' साया मान प्राप्त शत जति रे છે–સક્તિમમંડળ પર્યત ગતિ કરે છે. હવે પ્રકારાન્તરથી સૂત્રકાર આ કથિત અર્થને સમજાવવા માટે પશ્ચાદાનુપૂર્વી દ્વારા प्रश्न भने उत्त२ ३५मां ४थन ४२ छ-'सव्वबाहिरएणं सूरमडले केवइयं आयामविक्खं. भेणं केवइयं परिक्खेवेणं पन्नत्ते' मत! सव माह सूर्य भ७ ८३॥ मायाम सुस्त લંબાઈ યુક્ત અને વિસ્તાર યુક્ત-ચેડાઈવાળો છે? તેમજ આને પરિક્ષેપ કેટલે છે? એના नाममा प्रभु ४३ -'गोयमा ! एगं जोयणसयसहस्सं छच्च सटे जोयणसए' 3 गौतम ! સર્વ બાણા સૂર્યમંડળ એક લાખ ૬ સે ૬૦ એજન જેટલું લાંબે અને પહેળે છે. આમ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy