SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ४ मण्डलायामादि वृद्धिहानिनिरूपणम् य जोयणसयसहस्साई पण्णरस जोय सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं'त्रीणि योजनशतसहस्राणि पंचदश योजनसहस्राणि पंचविंशत्यधिक मेकं योजनशतं परिक्षेपेण प्रज्ञसम् अयमर्थः-नवनवति योजनसहस्राणि षट् चैकपंचाशानि योजनशतानि नवचैक षष्ठिभागान् योजनस्याभ्यन्तरतृतीयमंडलमायामविष्कंभेण भवति तत्रोपपत्तिश्चैवं पूर्वमंडलायामविष्भे ९.६४५ योजन३५ इत्यारके एतन्मंडलवृद्धौ पंचयोजन प्रक्षिप्ताया यथोक्तप्रमाणं भवति इति । अत्रोक्तातिरिक्त मंडलायामविष्भादि परिज्ञानाय लाघवादतिदेशमाह-एवमि. स्यादि, 'एवं खलु' एवमुक्तेन मंडलत्रयप्रदर्शितप्रकारेण 'एएणं उवाएण' एतेनोपायेन 'णि. क्खममाणे सूरिए' निष्क्रामयमानः सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् मण्डलात् 'तयाणंतरं मंडलं उवसंकममाणे उवसंकममाणे' उपसंक्रामन् २ गच्छन् गच्छन् 'पंच पंचायणाई' पंच पंव योजनानि 'पणतीसं च एगसद्विभाए जोयणस्स' पंच त्रिंशञ्चकपष्ठिभागान् आयाम विखंभेगं' हे गौतम ! आभ्यन्तर तृतीय सूर्यमण्डल का आयाम विष्क म्भ ९९६५१ योजन का है और एक योजन के ६१ भागों में से ९ भागप्रमाण है तथा 'तिणि य जोयणसयसहस्साइं पण्णरस जोयणसहस्साइं एगं च पणवीसंजोयण सय परिक्खेवेणं' तथा इसकी परिधिका प्रमाण ३ लाख १५ हजार १ सौ २५ योजन का है जब पूर्वमण्डलायाम विष्कम्भ प्रमाण-९९६४५३५ में इस मण्डलकी वृद्विमें ५- जोड़ दिये जाते हैं तो पूर्वोक्त प्रमाण आ जाता है। अब यहां उक्त से अतिरिक्त मंडलों के आयाम विष्कम्भ आदि के परिज्ञान निमित्त अलिदेश वाक्य का कथन करते हुए सूत्रकार कहते हैं-'एवं एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणतरं मंडलं उवसंकममाणे२' इस तरह मंडल त्रय के सम्बन्ध में प्रदर्शितरीति के अनुसार उपाय से निकलता हुआ सूर्य तदनन्तर मंडल पर जाते जाते पांच पांच योजन और एक योजन के ६१ भागों में रो ३५ भाग प्रमाणकी एक एक मंडल पर विष्कम्भ की वृद्धिको હે ગૌતમ! આત્યંતર તૃતીય સૂર્યમંડળના આયામ વિષ્ઠભ ૯ ૬૫૧ જન જેટલા છે भने ४ यानना ११ मागोमांथी ८ मा प्रमाण छ, तेमा 'तिण्णिय जोयणसयसहस्साई पण्णरस जोयणसहस्साई एगंच पणवीसं जोयणसयं परिक्खेवेणं' तम०४ यानी પરિધિકાનું પ્રમાણ ૩ લાખ ૧૫ હજાર ૧ સૌ ૨૫ પેજન જેટલું છે. જ્યારે પૂર્વમંડળના આયામ અને વિધ્વંભનું પ્રમાણ ૯૯૬૪૫ માં આ મંડળની વૃદ્ધિમાં પ૩ જેડ વામાં આવે છે, ત્યારે પૂર્વોક્ત પ્રમાણ આવી જાય છે. હવે અહીં ઉક્તાતિરિક્ત મંડળના આયામ વિધ્વંભાદિના પરિજ્ઞાન નિમિત્તે અતિદેશ વાક્યનું કથન કરતાં સૂત્રકાર કહે છે, 'एवं एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतर मंडलं उवस. कममाणे २०' २प्रमाणे म त्रयना समयमा प्रदर्शित शत भुभम पायथी નીકળતો સૂર્ય તદનંતર મંડળથી પરે જતાં જતાં પાંચ-પાંચ જન અને એક એજનના ज० ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy