SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् मस्य षष्ठिभागं चैकषष्ठिधा छि वा षष्ठया चूणि कामागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छति, भथ प्रविशन् सूर्यों द्वितीये अहोरात्रे वाह्यतृतीयं मण्डलमुपसंक्रम्य चार चरति । यदा खलु भदन्त ! सूर्यों बायतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पंच पंन योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशत् च षष्ठिभागान् योजनस्यै कैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्यमनुष्यस्य एकाधिकै त्रिंशता योजनसहरेकोनपंचाशत् च पष्ठिभागै यो जनस्य पष्ठिभागमेकषष्ठिया छित्वा त्रयोविंशत्या चूणिकाभागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छतीति एवं खल्वेतेनोपायेन प्रविशन् सूर्यस्तदनन्तरात्मंडलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् अष्टादशाष्टादशपष्ठि मागान योजनस्येकैकस्मिन् मंडले मुहर्तगति निवर्द्धयन् निवर्द्धयन् सातिरेकाणिपश्चाशीति योजनानि पुरुषच्छायामभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषः खल द्वितीयः षण्मासः एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् एषः खलु आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानं प्रज्ञप्तम् ॥ सू०५॥ टीका-'जया णं भंते सुरिए' यदा यस्मिन्काले खलु भदन्त सूर्य आदित्यः 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं सर्वमण्डलापेक्षया आभ्यन्तरं मंडलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य संप्राप्य चारं गतिंचरति करोति 'तयाणं तदा तस्मिन्काले खलु 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्त्तन प्रतिमुहूर्त्तमित्यर्थः, 'केवइयं खेत्तं गच्छइ' कियत् कियत् प्रमाणक क्षेत्रम् गच्छत्तीति प्रश्नः, भगवानाह-गोयमे' त्यादि, 'गोयमा' हे गौतम ! 'पंच पंच जोयणसहस्साई' पंच पंच योजनसहस्राणि 'दोणिय एगावन्ने जोयणसए' द्वे चैकपश्चाशत् योजनशते एक सातवें मुहूर्तगतिद्वार का वर्णन 'जयाणं भंते ! सरिए सव्वभंतरं मंडलं-इत्यादि' । टिकार्थ-गौतमने इस सूत्र द्वारा ऐसा पूछा है-'जयाणं भंते ! सूरिए सन्चभंतरं मंडलं' हे भदन्त ! जब सूर्य सर्वाभ्यन्तर-सव मण्डल की अपेक्षा आभ्यन्तर मण्डलपर 'उवसंकमित्ता चारं चरइ' आकर के अपनी गति करता है 'तयाणं' तब वह 'एगमेगेणं मुहत्तणं केवइयं खेत्तं गच्छुइ' एक एक मुहूत्ते में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पंच पंच जोयणसहस्साई સાતમા મુહૂર્ત ગતિ દ્વારનું વર્ણન. 'जयाणं भंते ! सूरिए सव्वभंतर मडल' इत्यादि ट -गोतमत्वामी से म। सूत्र 43 म तने प्रश्न ४ छ-'जयाणं भंते ! सूरिए सबभंतर मंडलं' हेत! न्यारे सूर्य सत्यन्त२ स भजनी अपेक्षा माश्यतर भ ने, 'उवसंकमित्ता चारं चरई' प्राप्त रीने गति ४२ छ, 'तयाणं' से समये 'एगमेगेणं मुहुत्तेग' 8-मे मुतभा 'केवइयं खेत्तं गच्छ' ४८६॥ प्रभाव क्षेत्रमा गति ४२ छ ? गौतमस्वामीन। सा प्रश्न उत्तरभां प्रभुश्री से 2-'गोयमा ! 3 गोतम ! पंच-पंच जोयणसहस्साई' पाय पाय M२ योन 'दोण्णिय एगावण्णे जोयणसए' मसो ज०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy