SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २७ विषयसंग्रहगाथार्थनिरूपणम् 'ससिपरिवारो वक्तव्यः, द्वितीयद्वारम् २ । 'मंदरऽवाधा' मन्दरतोऽबाधाद्वारं तृतीयम् ३ । 'तहेव लोगंते' तथैव लोकान्ते, लोकान्त ज्योतिश्चन्द्रयोरबाधानामकं चतुर्थद्वारम् ४ । 'धरणितलाओ अबाधा' धरणितलादबाधेति पञ्चमद्वारम् ५ । 'अंतो बाहिं चोद्धमुहे' नक्षत्रम् अन्तः चारक्षेत्रस्याभ्यन्तरे किं बहिः किं चोर्ध्व किं चाधश्वरतीति वक्तव्यं तत् षष्ठं द्वारम् ६ । 'संठाणं' ज्योतिष्कविमानानां संस्थानं वक्तव्यमिति सप्तमं द्वारम् ७ । 'पमाणं' एतेषा मेव प्रमाणं वक्तव्यमित्यष्टमद्वारं च ८ । 'वहंति' चन्द्रादीनां विमानानि कियन्तो वहन्तीति वक्तव्यमिति नवमं द्वारम् ९ । 'सीहगई' एतेषां मध्ये के शीघ्रगतयः के मन्दगतयः, इति वक्तव्यं तत् दशमं द्वारम् १० । 'इद्धिमंता य एतेषां मध्ये अल्पद्धिमन्तो महर्द्धिमन्तश्चेति, वक्तव्यं तदेकादशं द्वारम् ११ । 'तारंतर' ताराणां परस्पर मन्तरं वक्तव्यं तद् द्वादशं द्वारम् १२। 'अगमहिसी' अग्रमहिष्यो वक्तव्या स्तत् त्रयोदशं द्वारम् १३ । 'तुडियबहू' तुटिकेन गाथाएं हैं इनमें यह प्रकट किया गया है कि चन्द्र और सूर्य के अधस्तन प्रदेश वर्ती ताराविमानों के कितनेक अधिष्ठायक देव हीन भी होते हैं और कितनेक सदृश भी होते हैं यह प्रथम द्वार है, शशि परिवार नामका द्वितीयद्वार है मन्दरा बाधा यह तीसरा द्वार है, लोकान्न नाम का चतुर्थद्वार है, धरणितलाबाधा नाम का पांचवां द्वार है, 'अंतो बाहिं चोद्धमुहे' नक्षत्र चार क्षेत्र के भीतर चलते हैं ? या बाहर चलते हैं ? या ऊपर चलते हैं ? या नीचे चलते हैं ? ऐसी वक्तव्यता वाला छठा द्वार है संस्थान नामका ९ वां द्वार है इस में ज्योतिष्क देवों के विमानों संबंधी संस्थान वक्तव्यता है। प्रमाण नामका ८ वां द्वार है। चन्द्रादिक देवों के विमानों को कितने देव वहन करते हैं ? इस प्रकार की वक्तव्यता वाला नौवां वहन द्वार है। शीघ्रगति नामका १० वां द्वार है कोन अल्पधि वाले हैं ? कौन महद्धिवाले हैं ऐसो यह ऋद्धिमान् नामका ११ वां द्वार है, तारंतर नामका १२ वा द्वार है। अग्रमहिषी नामका १३ वां द्वार है, 'तुडियवह' नामका १४ वां છે, એમાં એ પ્રકટ કરવામાં આવ્યું છે કે ચન્દ્ર સૂર્યના અધઃસ્તન પ્રદેશવતી તારા વિમાન નેનાં કેટલાંક અધિષ્ઠાયક દેવ હીન પણ હોય છે અને કેટલાક સટશ પણ હોય છે આ પ્રથમ દ્વાર છે, રાશિ પરિવાર નામનું બીજું દ્વાર છે. મંદિરા બાપા એ ત્રીજું દ્વાર છે. asti नामनु याथु बा२ छ, घरतिबाधा नाभनु पांय दार छे. 'अंतो बाहिं चोद्धमुहे' नक्षत्र या२नी १२ याले छ? मथवा म.२ या छ ? मथ! 6५२ यासे છે કે નીચે ચાલે છે? એવી વક્તવ્યતાવાળું છડું દ્વાર છે, સંસ્થાન નામનું સાતમું દ્વાર છે એમાં તિષ્ક દેવોના વિમાનની આકૃતિ વર્ણવવામાં આવી છે. પ્રમાણ નામનું આઠમું દ્વાર છે. ચન્દ્રાદિક દેવના વિમાનને કેટલા દેવ વહન કરે છે? આ જાતની વક્તવ્યતાવાળું નવમું વહન દ્વારા છે શીઘ્રગતિ નામનું દશમું દ્વાર છે કેણ અલ્પર્ધિવાળા છે ? કેણુમહર્તિવાળા છે? એવું આ અદ્ધિમાન નામનું અગીયારમું દ્વાર છે, તારંતર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy