SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिम पर्यत्सास्त्री जनेन सह प्रभुः-भोगं कत्तुं समर्थश्चन्द्रादि नवेति वक्तव्यं तत् चतुर्दशं द्वारम् १४ । 'ठिईय' स्थिति रायुषो वक्तव्यता तत् पञ्चदशं द्वारम् १५ । 'अप्पबहू' अल्पबहुत्वं ज्योतिष्काणां वक्तव्यं षोडशं द्वारम् १६ । तदेतानि षोडशद्वाराणि गाथाद्वयेन प्रतिपादितानि, एते एव विषया अत्र सूत्रे वक्तव्या इति । तत्र प्रथमं द्वारं प्रश्नयनाह-'अत्थिण' इत्यादि, 'अस्थिणं भंते !' अस्त्येतत खलु भदन्त ! 'चंदिमसूरियाण' चन्द्रसूर्याणाम् चन्द्रस्य सूर्यस्य चेत्यर्थः 'हिहिँ पि तारारूवा' अधस्तना अपि तारारूपा देश अर्थात् चन्द्रसूर्यादि देवानां क्षेत्रापेक्षया अधस्तनाः नीचैवर्तमाना स्तारारूपाः ताराविमानाना मधिष्ठायका देवाः 'अणुं पितुल्लावि' अणवोऽपि तुल्या अपि केचित् तारा विमानाधिष्ठातारो देवाद्युतिविभवादिकमपेक्ष्याणवो हीना अपि भवन्ति तथा केचित् तुल्या अपि युति विभवादिकमपेक्ष्य सदृशा अपि भवन्ति किम् तथा-'समंवि तारारूवा अणुंपि तुल्ला वि' समेऽपि तारारूपा अणवोऽपि तुल्या अपि चन्द्रादि विमानैः क्षेत्रापेक्षयासमाः समश्रेणिस्थिता अपि तारारूपाः ताराविमानानामधिष्ठातारो देवास्ते अपि चन्द्रसूर्याणां द्वार है स्थिति नामका १५ वां द्वार है और अल्पबहुत्व नामका १६ द्वार है इनमें प्रथम द्वार की वक्तव्यता के सम्बन्ध में गोतमस्वामीने प्रभु से ऐसा पूछा है-'अस्थि णं भंते ! चंदिमसूरियाणं हिडिंपि तारारूवा, अणुं पि तुल्ला वि समेवि ताराख्वा अणुवि तुल्ला वि उप्पि वि तारारूवा अणुं वि तुल्लावि' हे भदन्त चन्द्र और सूर्य आदि देवों के, क्षेत्र की अपेक्षा नीचे वर्तमान ताराविमानों के कितने क अधिष्ठायक देव, क्या युति विभवादिक की अपेक्षा हीन भी होते हैं ? तथा कितनेक निविभवादिक की अपेक्षा सदृश भी होते ? तथा-चन्द्रादि विमानों की समणि में स्थित ताराविमानों के अधिष्ठायक देव चन्द्र सूर्यादिक देवों को द्युति एवं विभवआदि की अपेक्षा क्या हीन भी होते हैं ? और तुल्य भी होते हैं ? तथा-चन्द्रादिक विमानों के क्षेत्र की अपेक्षा उपर-उपरितन भाग में स्थित-ताराविमानों के अधिष्ठायक देव चन्द्र सूर्य देवों की युति एवं विभव नामनु १२ भुवार थे. सभाहकी नामनु १३ २ , 'तुडियबहू' नामनु १४ भु દ્વાર છે. સ્થિતિ નામનું ૧૫મું દ્વાર છે અને અ૫બહુ નામનું ૧૬ મું દ્વાર છે. આ श्री प्रथम द्वारनी १तव्यता समयमा गौतमस्वाभीमे प्रभुने पूछयु-अत्थिणं भंते ! चंदिम सूरियाणं हिदिपि ताररूबा अणुं वि तुल्ला वि समेवि तारारूवा अणुं वि तुल्ला वि उपि वि तार'रूवा अणु वि तुल्ला वि' मन्त! यन्द्र भने सूर्य माहवाना, क्षेत्रनी અપેક્ષા નીચે વર્તમાન તારા વિમાનના કેટલાક અધિષ્ઠાયક દેવ, શું દુનિવિભાવાદિકની અપેક્ષાલીન પણ હોય છે તથા કેટલાક તિવિવાદિકની અપેક્ષા સદશ પણ હેય છે? તથા ચન્દ્રાદિ વિમાની સમશ્રેણમાં સ્થિત તારાવિમાનના અધિષ્ઠાયક દેવ ચન્દ્ર સૂર્યાદિક રની યુતિ અને વૈભવ આદિની અપેક્ષા શું હીન પડ્યું છે? અને તુલ્ય પણ હોય છે? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy