________________
जम्बुद्वीपप्राप्तिको असीईए जोयणेहिं चारं चरइ, सूरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरइ चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरइत्ति ॥सू० २७॥ छाया-अधः शशिपरिवारो मन्दराबाधा तथैव लोकान्तः ।
धरणितलादबाधा अन्तो बहिश्चोर्ध्वमुखम् ॥१॥ संस्थानं च प्रमाणं बहन्ति शीघ्रगतय ऋद्धिमन्तश्च
तारान्तराग्रमहिष्यः तुडितं प्रभुःस्थितिचाल्पबहू ॥२॥ अस्ति खलु भदन्त ! चन्द्रसूर्याणा मधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि समा अपि तारारूपा अणवोऽपि तुल्या अपि उपर्यपि तारारूपा अणवोऽपि तुल्या अपि ? हंत.गौतम ! तदेवोच्चारयितव्यम् । तत्केनार्थेन भदन्त ! एवमुच्यते अस्ति खलु यथा यथा खलु तेषां देवानां तपोनियमब्रह्मचर्याणि उच्छितानि भवन्ति तथा तथा खलु तेषां देवानामेवं प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा यया यथा खलु तेषां देवानां तपो नियम ब्रह्मचर्याणि नो उच्छ्रितानि भवन्ति तथा तथा तेषां देवानामेवं नो प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा । एकैकस्य खलु भदन्त ! चन्द्रस्य कियन्ती महाग्रहाः परिवारः कियन्ति नक्ष माणि परिवारः कियत्यस्तारागण कोटी कोटयः प्रज्ञप्ताः ? गौतम ! अष्टाशीतिमहाग्रहाः सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि तारागणकोटीकोटयः प्रज्ञप्ताः । मन्दरस्य खल भदन्त ! पर्वतस्य कियत्या अबाधया ज्योतिषं चारं चरति? एकादशभिरेकविंशत्या योजनशतैरवाधया ज्योतिष्क प्रज्ञप्तम् ? गौतम ! एकादशभिरेकादशभियोजनशतैरवाया ज्योतिष्क प्रज्ञप्तम् । धरणित शात् सलु भदन्त ! सप्तभि नश्तै यो अनशनैश्वारं चरति । एवं सूर्यविमाने अष्टभिः शतैः, चन्द्रवित्रानेऽभिरशीत्या, उपरितनं तारारूपं नाभियोजनशतेश्वारं चरति । ज्योतिष्कस्य खलु भदन्त ! अधस्तनात तलात् कियत्याऽबाधया सूर्यविमानं चारं चरति ? गौतम ! दशभिर्योजनैरवाधया चारं चरति । एवं चन्द्रविमानं नवत्या योजनेश्वारं चरति, उपरितनतारारूयं दशोत्तरै योजशतैश्वारं चरति । सूर्यविमानात् चन्द्रविमानम् अशीत्या योजन श्वारं चरति । सूर्यविमानाद् यो ननश ने उपरितनं तारारूपं चारं चरति । चन्द्रविमानाद् विंशत्या योजनै रुपरितनं तारारूपं चारं चरति ॥ इति सप्तविंशति सूत्रम् । सू० २७॥
टीका-प्रति-अस्मिन्नेवाधिकारे पोडशद्वाराणि आह-'हिद्धि' इत्यादि, तत्र-'हिर्टि' अधः-चन्द्रसूर्ययोरवः समपङ्क्तौ 'अणुं समंबा' इत्यादि वक्तव्यता द्वारम् प्रथमम् १ ।
'अस्थि णं भंते ! चंदिम सूरियाणं' इत्यादि टीकार्थ-ईसी अधिकार में सूत्रकार ने जो १६ द्वार कहे हैं उनकी ये संग्रह
अत्थिणं भंते ! चंदिम सूरियाणं' त्याहટકાથ–આજ અધિકારમાં સૂત્રકારે જે ૧૬ દ્વાર કહ્યાં છે તેમની આ સંગ્રહગાથાએ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org