SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सु. २७ विषयसंग्रहणगाथार्थं निरूपणम् मूलम् - हिट्ठि ससि परिवारो मंदरऽबाधा तहेव लोगंते । धरणितलाओ अबाधा अंतो बाहिं च उद्धमुहे |१| संठाणं च पमाणं वर्हति सीहगई इद्धिमता य । तारंतरग्ग महिसी तुडिय पहुठिई य अप्पबहू | २ अस्थि णं भंते ! चंदिमसूरियाणं हिट्टि पि तारा रूवा अंपि तुल्ला विसमेव तारा रूवा अणुं पितुल्ला वि उपि पि तारारूवा अणुं पितुल्ला वि ? हंता गोयमा ! तं चेत्र उच्चारेयव्वं, से केणट्टेणं भंते ! एवं वुच्चइ, अत्थिणं० जहा जहा णं तेोस देवाणं तवनियमबंभचेराणि असियाई भवंति तहा तहाणं तेसि णं देवाणं एवं पण्णाय तं जहा - अणुते वा तुल्लत्ते वा जहा जहा णं तेसिं देवाणं तत्र नियम बंभचेराणि णो उसियाई भवंति तहा तहा णं तेसिं देवाणं एवं णो पण्णापए तं जहा - अणुत्ते वा तुल्लत्ते वा । एगमेगस्स णं भंते ! चंदस्स केवइया महग्गहा परिवारो केवइया णक्खत्ता परिवारो केवइया तारागण कोडाकोडीओ पण्णत्ताओ ? गोयमा ! अट्ठासीइ महग्गहा परिवारो अट्ठावीस णक्खत्ता परिवारो छावट्टि सहस्साई णव सया पण्णत्तरा तारागण कोड कोडीओ पण्णत्ता, मंदरस्स णं भंते ! पव्त्रयस्स के इयाए अबाहाए जोइस चारं चरइ ? गोयमा । इक्कारसहिं इक्कवीसेहिं जोयणसएहिं अवाहाए जोइसं चारं चरइ । लोगंताओ पणं भंते! केव इया अवाहाए जोइसे पन्नत्ते ? गोयमा ! एक्कारसे एक्कारसेहिं जोयण ४४५ एहिं अबहाए जोइसे पण्णत्ते । धरणितलाओ णं भंते! सत्तहिं णउ - एहिं जो सहि जोइसे चारं चरइ ति एवं सूरविमाणे अटूसएहि, विमाणे अहिं असीएहिं उवरिल्ले तारारूवे नवहिं जोयणसएहिं चारं चरइ । जोइसस्स पर्ण भंते ! हेट्ठिल्लाओ तलाओ केवइयाए अबाहाए सूरविमाणे चारं चरइ ? गोयमा ! दसहिं जोयणेहिं अबाहाए चारं चरइ, एवं चंदविमाणे णउईए जोयणेहिं चारं चाइ उवरिल्ले तारारूवे दसुत्तरे जोयणसए चारं चरइ सूरविमाणाओ चंदुविमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy