________________
४२३
प्रकाशिका टीका-सप्तमवक्षस्कारः स्. २६ मासपरिसमापकनक्षत्रनिरूपणम् होरात्राणि नयति, श्रवणोऽशाहोरात्राणि नयति, धनिष्ठा एकमहोरात्रं नयति, तस्मिश्च खलु मासे चतुरालपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य च खलु मासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भाति । वर्षाणां खलु भदन्त ! द्वितीयं मसं कति नक्षत्राणि नयन्ति ? हे गौतम ! चत्वारि, धनिष्टा शामिपक पूर्वभाद्रपदा, उत्तर भद्रपदा, धनिष्ठः खलु चतुर्दशाहोरात्रान् नयति शतभिषक् सप्ताहोरात्रान् नयति पूर्वभद्रपदा अष्टाहोरात्रान् नयति, उत्तरभद्रपदा एकम्, तस्मिश्च खलु मासे अष्टाङ्मुलपारुष्या छायया सूर्योऽनुपर्यटति, तस्य मासस्य चरमे दिवसे द्वे पदे अष्टौ चामुलानि पौरुणी गवति । वर्षाणां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नथन्ति गौतम ! त्रीणि नक्षत्राणि नयन्ति तद्यथाउत्तरभद्रपदा रेवती अश्विनी, उत्तरभद्रपदा नतुदेशरात्रिदिवानि नयति, रेवती पञ्चदश अश्विनी एकस्, तस्मिंश्च खलु मासे द्वादशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटति, तस्य खलु मासस्य चरमे दिवसे रेखास्थानि त्रीणि पदानि पौरुषी भवति । वर्षाणां खलु भदन्त ! चतुर्थ मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका, अश्विनी चतुर्दश, भरणी पश्चदश, कृत्तिका एकम्, तस्मिंश्च खलु मासे पोडशाइगुलपौरुष्या छायया सूर्याऽनुपर्यटते तस्य च खलु मासस्य चामे दिवसे त्रीणि पदानि चत्वारि अङ्शुलानि पौरुषी भवति हेमन्तानां खलु भदन्त ! प्रथमं मास कति नक्षत्राणि नयन्ति गौतम ! त्रीणि कृत्तिका रोहिणी मृगशिरः, कृतिका चतुर्दश रोहिणी पञ्चदश, मृगशिर एकमहोरात्रम्, नयति, तसिंश्चि खलु मासे विंशत्यङ्ल पौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिन् खलु दिवसे त्रीणि, पदानि अष्टौ चागुलानि पौरूषी भवति । हेमन्तानां खलु भदन्त ! द्वितीयं मास कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नन्ति तद्यथा मृगशिर आदी पुनर्वसु पुष्यो । मृगशिर चतुर्दश रात्रिंदिवानि, पुष्य एक रात्रिंदिवं नयति, तदा खलु चतुर्विशत्यङ्गुलपौरख्या छायया मूर्योऽनुपर्यटते, तस्य सलु मासस्य योऽसौ चरमो दिवस स्त स्मिश्च दिवसे रेखास्थानि चत्वारि पदानि पौरुपी भवति । हेमन्तानां खलु भदन्त ! तृतीयं मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि, पुष्योऽश्लेषा मघा, पुष्य श्चतुर्दश रात्रिदिवानि नयति, अश्लेवा पञ्चदश, मघा एकम् तदा खलु विंशत्यगुलपौरुया छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवसः तस्मिश्च खलु दिवसे त्रीणि पदानि अष्टाइगुलानि पौरुशी भवति हेयन्तानां खलु भदन्त ! चतुर्थ मास कतिनक्षत्राणि नयन्ति ? गौतम ! श्रीणि, तद्यथा मघा पूर्वाफलमुनी उत्तराफग्गुणी मघा चतुर्दशगत्रिं दिवानि, नयति-पूर्वाफाल्गुनी पञ्चदश रात्रिदिवानि नयति, उत्तराफाल्गुनी एक रात्रिंदिवं नयति तदा खलु पोडशाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खल मासस्य योऽसौ चरमो दिवस तस्मिश्च खलु दिवसे त्रीणि पदानि चत्वारि चागुलानि पौरुपी भवति । ग्रीष्मागां भदन्त ! प्रथमं मास कतिनक्षत्राणि न्यन्ति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति, उत्तराफाल्गुनी हस्तश्चित्रा, उत्तराफाल्गुनी चतुर्दश रात्रिंदिवानि नयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org