SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४२४ जम्बूद्वीपप्रज्ञप्तिसूत्रे 1 हस्तः पञ्चदश रात्रिंदिवानि नयति चित्रा एक रात्रिन्दिवं नयति तदा खलु द्वादशागुरुभ्या छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमोदिवस स्तस्मिंश्च खलु रेखास्यानि त्रीणि पदानि पौरुषी भवति । ग्रीष्माणां भदन्त । द्वितीयं मास कतिनक्षत्राणि नयति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति तद्यथा - चित्रा स्वाती विशाखा, चित्रा चतुर्दश रात्रिंदिवं नयति स्वाती पञ्चदश रात्रिं दिवं नयति विशाखा एकं रात्रिदिवं नयति तदा खलु अष्टाङ्गुलौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ arat fat after खलु दिवसे द्वेपदे अष्टाङ्गुलानि पौरुषी भवति ग्रीष्माण भदन्त ! तृतीयं मासं कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथाविशाखा अनुराधा ज्येष्ठा मूलः, विशाखा चतुर्दश रात्रिदिवं नयति अनुराधा अष्टौ रात्रिंदिवं नयति ज्येष्ठा सप्तरात्रंदिवं नयति, मूलः एकं रात्रिंदिवं नयति, तदा खलु चतुरङ्गुलपौरुष्या छाया सूर्योऽनुपर्यते, तस्य खलु मासस्य योऽसौ चरमो दिवस स्वस्मिथ खलु दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भवति । ग्रीष्मागां भदन्त ! चतुर्थ मासं कति नक्षत्राणि वयन्ति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति तद्यथा - मूल: पूर्वाषाढा, उत्तराषाढा, मूल चतुर्दश रात्रिंदिवं नयति पूर्वाषाढा पञ्चदश रात्रिंदिवं नयति उत्तराषाढा एकं रात्रिंदिवं नयति तदा खलु वृत्तया समचतुरस्र संस्थानसंस्थितया न्यग्रोधपरिमण्डलया स्वकायमनुरङ्गिन्या छाया सूर्योऽनुपर्यते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिंश्च खलु दिवसे रेखास्थान द्वे पदे पौरुषी भवति । एतेषां खलु पूर्ववर्णितानां पदानाम् इयं संग्रहणी, arit aaari संस्थान चन्द्ररवियोगः कुलं पूर्णिमाSमावास्या नेतृछाया च बोद्धव्या ॥ | १ || सू० २६ || टीका- 'वासाणं पढमं मास कइ णक्खत्ता णयंति' वर्षाणां प्रथमं मास कतिनक्षत्राणि नयन्ति तत्र वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मासं श्रावणलक्षणं मासं कति 'वासाणं पढमं मासं कइ णक्खत्ता र्णेति' इत्यादि टीकार्थ- अब सूत्रकार स्वयं अस्तगमन द्वारा अहोरात के परिसमापक होने के कारणभूत मासपरिसमापक नक्षत्रों का कथन करते हैं- इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है - 'वासाणं पढमं मासं कति णक्खत्ता णेंति' हे भदन्त ! चार मास का जो वर्षकाल है उस वर्षाकाल के श्रावणमास रूप प्रथम मास के 'वासाणं पढमं मासं कइ णक्खत्ता णें ति' इत्यादि ટીકા –હવે સૂત્રકાર સ્વય' અસ્તગમન દ્વારા અહેારાતના પરિસમાપક હાવાના કારણભૂત માસ પરિસમાપક નક્ષત્રનુ કથન કરે છે-આમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછ્યુ छे- ' वासाणं पढमं मासं कति णक्खत्तः णेंति' के लहन्त ! यार भासतो मे वर्षाण छेते વર્ષાકાળના શ્રાવણુમાસ રૂપ પ્રથમ માસના ક્રમશઃ પરિસમાપક સ્વયં અસ્તગમન દ્વારા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy