SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ४०२ जम्बूद्वीपमाप्ति पूर्णिमाम् 'किं कुलं तचेव दो जोएइ णो भवइ कुलोचकुलं, कुलं जोएमाणे मग्गसिरणक्खत्ते जोएइ, उवकुलं जोएमाणे रोहिणी मग्गसिरिणं पुणिमं जाव वत्तव्यं सिया' किं कुलं तदेव दे युक्तः नो भवति कुलोपकुलम्, कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति, मार्गशीर्षी खलु पूर्णिमा यावद्वक्तव्यं स्यात् इति, अयं भाव:-हे भदन्त ! मार्ग शीर्षी पूर्णिमा किं कुलं युनक्ति किंवा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्ति इति प्रश्नः, भगवानाह-'हे गौतम ! मार्गशीषी पूर्णिमा कुलं युनक्ति उपकुलं वा युनक्ति नो भवति कुल्लोपकुलम्, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी नक्षत्रं युनक्ति । __ सम्प्रति-उपसंहारमाह-मार्गशीर्षी पूर्णिमां खलु कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता मार्गशीर्षी पूर्णिमा युक्तेति वक्तव्यं स्यात्, एवं रूपेण स्वशिष्येभ्यः प्रतिपादनं कुर्यात् इति ।। अथ लाघवार्थमति देशमाह-एवं' इत्यादि, 'एवं सेसियाओवि जाव आसादि' एवं शेषिका अपि यावदाषाढीम् एवम् मार्गशीर्षी पूर्णिमान्तकथितप्रकारेण शेषिका उक्ताभ्योऽवशिष्टा पौषीपूणिमात आरभ्य आषाढपूर्णिमान्तपूर्णिमा कुलसंज्ञक नक्षत्र युक्त करते हैं ? या उपकुल संज्ञक नक्षत्र युक्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र युक्त करते हैं ? उत्तर में प्रभु कहते हैं-हे गौतम ! मार्गशीर्षी पूर्णिमा को कुलसंज्ञक नक्षत्र युक्त करते हैं, उपकुल संज्ञक नक्षत्र युक्त करते हैं, कुलोपकुलसंज्ञक नक्षत्र युक्त नहीं करते हैं जब कुलसंज्ञक नक्षत्र उसे युक्त करते हैं तब उनमें से मृगशिरा नक्षत्र उसे युक्त करता है और जब उपकुल संज्ञक नक्षत्र उसे युक्त करते हैं तब उनमें से उसे रोहिणीनक्षत्र युक्त करता है इस तरह इस मार्गशीर्षी पूर्णिमा को कुल संज्ञक नक्षत्र और उपकुल संज्ञक नक्षत्र युक्त करते हैं इस कारण यह कुल से और उपकुल से युक्त होती है ऐसा अपने शिष्यों को समझाना चाहिये 'एवं सेसियाओ वि जाव आसाति' इसी प्रकार मार्गशीर्षी पूर्णिमान्त तक कथित प्रकार के अनुसार-उक्त से अवशिष्ट पौषी पूर्णिमा से लेकर आषाढी पूर्णिमा तक की पूर्णिमाओं के सम्बन्ध में માર્ગશીર્ષ પૂર્ણિમાને શું કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે? અથવા શું કુલપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે ? ઉત્તરમાં પ્રભુ કહે છે –હે ગૌતમ! માર્ગશીષી પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, ઉબકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે, પણ કુલપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરતાં નથી. જ્યારે કુલસ જ્ઞક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેમનામાંથી મૃગશિશ નક્ષત્ર તેને મુક્ત કરે છે અને જ્યારે ઉકુલસંજ્ઞક નક્ષત્ર તેને યુક્ત કરે છે ત્યારે તેને રોહિણી નક્ષત્ર યુક્ત કરે છે. આ રીતે આ માર્ગશીર્ષ પૂર્ણિમાને કુલસંજ્ઞક નક્ષત્ર અને ઉપકુલસંજ્ઞક નક્ષત્ર યુક્ત કરે છે એટલે તે કુલથી તેમજ ઉપકુલથી યુક્ત હોય છે शव शिध्यान समजवु नये. (एवं सेसियाओ वि जाव आसादि) मेवी रीत માર્ગશીષી પૂર્ણિમાન્ત સુધી કહેલા પ્રકાર અનુસાર–ઉક્તથી અવશિષ્ટ પોષી પૂર્ણિમાથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy