________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वादनिरूपणम् ४०१ कार्तिक पूर्णिमा किं कुलं युनक्ति किंवा उपकुलं युनक्ति किंवा कुलोपकुलं युनक्तीति पृच्छया संगृह्यते प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'कुलं वा जोएइ उवकुलं वा जोएइ नो कुशीवकुलं जोएइ' कुलं वा युनक्ति कार्तिकी पूर्णिमा मुपकुलं वा युनक्ति नतु कुलोष कुलं युक्ति, कुलेन उपकुलेनैव संबन्यो भवति कार्तिकी पूर्णिमायाः नतु कुलोपकुलेन सह रम्बन्धो भवतीत्यर्थः । तत्र 'कुलं जोएमाणे कत्तिया णक्खत्त जोएई' कुलं युञ्जत् कृतिमानक्षत्रमेव युनक्ति 'उपकुलं जोएमाणे भरणी' उपकुलं युञ्जत् भरणी नक्षत्रं युनक्ति 'जाव बत्तवं सिया' याच द् बक्तव्यं स्यात्, अत्र यावत्पदेन कार्तिकी पूर्णिमा कुलं वा युनक्ति उपकुलं वा युनक्ति कुलेन वा युक्ता उपकुलेन वा युक्ता कार्तिकी पूर्णिमा युक्तति, एतत्पयन्तस्य ग्रहणं भवतीति । 'मग्गतिरीणं भंते ! पुण्णिमं' मार्गशीर्षी खलु भदन्त ! नक्षत्रों से युक्त होती है या उपकुल संज्ञक नक्षत्रों से युक्त होती है या कुलोपकुल संज्ञक नक्षत्रों से युक्त होती है ? उत्तर में प्रभु कहते हैं-'गोयमा! कुलं वा जोएइ उवलं वा जोएइ नो कुलोवकुलं जोएइ' हे गौतम ! कार्तिकी पूर्णिमा कुलसंज्ञक नक्षत्रों से युक्त होती है और उपकुल संज्ञक नक्षत्रों से युक्त होती है परन्तु वह कुलोपकुल संज्ञक नक्षत्रों से युक्त नहीं होती है 'कुलं जोएमाणे कत्तिया णक्खत्ते जोएई उवकुलं जोएमाणे भरणी जाव वत्सव्वं सिया' जय यह कुल संज्ञक नक्षत्र से युक्त होती है तब यह कृत्तिका नक्षत्र से युक्त होती है
और जब यह उपकुल संज्ञक नक्षत्र से युक्त होती है तव भरणी नक्षत्र से युक्त होती है यहाँ यावत्पद से 'कार्तिकी पूर्णिमा को कुल नक्षत्र और उपकुल नक्षत्र युक्त करते हैं इसलिये यह कुल से और उपकुल से युक्त होती है ऐसा अपने शिष्यों के लिये समझाना चाहिये' यह सब पाठ गृहीत हुआ है 'मग्गसिरी णं भंते ! पुण्णिमं किं कुलं वा तं चेव' है भदन्त! मार्गशीषा पूर्णिमा को क्या पणिमं किं कुलं ३ पुच्छा' 3 महन्त ! पति श्री पूणिमा शुं उसस४ नक्षत्राथी यात હોય છે? અથવા ઉપકુંલસંજ્ઞક નક્ષત્રોથી યુક્ત હોય છે ? અગર કુલપકુલ સંજ્ઞક નક્ષત્રોથી युत डाय छ ? उत्तरमा प्रभु ४९ छ-'गोयमा ! कुलं वा जोएइ उवकुलं वा जोएइ नो कुलोवकुलं जोएइ' गौतम ! तिकी पूणिमा सस४ नक्षत्रोथी युति डाय के मन ઉપકુલસંજ્ઞક નક્ષત્રોથી યુક્ત હોય છે પરંતુ તે કુલપકુલ સંજ્ઞક નક્ષત્રોથી યુક્ત હતી नयी. 'कुलं जोएमाणे कत्तिया णक्खत्ते जोएइ उवकुले जोएमाणे भरणी जाव वत्तव्वं सिया જયારે તે કુલસંજ્ઞક નક્ષત્રથી યુક્ત હોય છે ત્યારે તે કુત્તિકા નક્ષત્રથી યુક્ત હોય છે અને
જ્યારે ઉપકુલસંજ્ઞક નક્ષત્રથી યુક્ત હોય છે ત્યારે ભરણે નક્ષત્રથી સંલગ્ન હોય છે. અહી થાવત્ પરથી કાર્તિકી પૂર્ણિમાને કુલનક્ષત્ર અને ઉપકુલનક્ષત્ર યુક્ત કરે છે આ કારણે તે કુલથી તેમજ ઉપકુલથી યુક્ત હોય છે એમ ગુરૂએ પિતાના શિષ્યને સમજાવવું જોઈએ मा भयो ५४ गृहीत थय। छे. 'मम्गसिरीणं भंते ! पुणिमं किं कुल वा तं चेव' महन्त !
ज० ५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org