________________
४००
जम्बूद्वीपप्रज्ञप्तिसूत्रे इत्यादि, 'गोयमा' हे गौतम ! 'कुलं वा जोएइ उपकुलं वा जोएइ नो लम्भइकुलोवकुलं' आश्वयुनीं पूर्णिमां कुलं वा युनक्ति उपकुलं वा युनक्ति नो लभले कुभोपकुलम्, अर्थात् कुलेन उपकुलेन च सहयोगी भरति किन्तु कुलोषकुलेन सहाश्वयुजी पूर्णिमायाः योगो न भव तीति । तत्र 'कुलं जोएमाणे अस्तिगी णक्खत्ते जोएइ' कुलं युञ्जत्-अश्विनी नक्षत्रं युनक्ति 'उपकुलं जोएमाणे रेवईणक्खसे जोएइ' उपकुलं दुचत् रेवती नक्षत्रं युनक्ति ।
उपसंहारमाह-'अस्सोइणं' इत्यादि, 'अस्सोइयं पुण्णिमं कुलं वा जोएइ उपकुलं वा जोएइ' माश्वयुनी पूर्णिमा कुलं वा युनक्ति, उपकुलं वा युनक्ति 'कुलेग वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति वत्तव्यं सिया' कुलेन वा युक्ता उपकुलेन वा युक्ता आश्वयुजी पूर्णिमा युक्तेति वक्तव्यं स्यात् स्वशिष्येभ्यः प्रतिपादनं कुर्यादिति । 'कत्तिइण्णं भंते ! पुणिमं किं कुलं ३ पुच्छा' कानिकी खलु भदन्त ! पूर्णिमा किं कुलं पृच्छा, हे भदन्त ! होती है ? इसके उतर में प्रभु कहते हैं-'गोयना! कुलं वा जोएइ उचकुलं वा जोएइ नो लउभइ कुलोवकुलं' हे गौतम ! आश्वयुजी पूर्णिमा कुलसंज्ञक नक्षत्र से और उपकुसंज्ञक नक्षत्र से युक्त होती है, किन्तु कुलोपकुल संज्ञक नक्षत्र से युक्त नहीं होती है 'कुलं जोएमाणे अस्सिणी णक्खत्ते जोएइ, उपकुलंजोएमाणे रेवई णक्खत्ते जोएई' जब यह कुलसंज्ञक नक्षत्र से युक्त होती है-तब वह अश्विनी नक्षत्र से युक्त होती है और जब यह उपकुल संज्ञक नक्षत्र से युक्त होती है तब रेवती नक्षत्र से युक्त होती है 'अस्सोइण्ण पुगिणमं कुलं वा जोएइ' इस तरह आश्वयुजी पूर्णिमा के साथ कुल और 'उवकुलं जोएइ' उपकुलसंज्ञक नक्षत्र योग करते हैं 'कुलेण वा जुत्तो उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति वत्तव्वं सिया' अतः कुल से युक्त और उपकुल से युक्त आश्वयुजी पूर्णिमा होती है ऐसा अपने शिष्यों को समझाना चाहिये 'कत्तिइपणं भंते ! पुण्णिमं किं कुलं ३ पुच्छा' हे भदन्त ! कार्तिकी पूर्णिमा क्या कुलसंज्ञक स नक्षत्रथा युद्धत डाय छ ? साना सवाममा प्रभु गौतमन छ-'गोगमा ! कुलं वा जोएड् उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं' है गौतम! मायु पूर्णिमा पुस २४ નક્ષત્રથી અને ઉપકુલસંજ્ઞક નક્ષત્રથી યુક્ત હોય છે પરંતુ કુલપકુલ સંજ્ઞક નક્ષત્રથી યુક્ત डोती नयी. 'कुलं जोएमाणे अस्सिणी णक्खत्ते जोएइ, उवकुलं जोएमाणे रेवई णक्खत्ते जोएइ' न्यारे ते इस नक्षत्रथा युन्त डाय छे त्यारे अश्विनी नक्षथी युक्त डाय छ અને જ્યારે તે ઉપકુલ અંક નક્ષત્રમી યુક્ત હોય છે ત્યારે રેવતી નક્ષત્રથી યુક્ત હોય છે 'अस्सोइण्णं पुष्णिमं कुलं वा जोएइ' रीते वयु पूणिमानी साथे ४१ मन 'उवकुलं जोएई' 8५४३४ नक्षत्र ये॥ ४२ छे 'कुलेण वा जुत्ता उपकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति वत्तव्यं सिया' माथी यी युत अने ५सया युत माश्वयु पूलमा डाय छे थे प्रमाणे पोताना शिष्योन सभा मे ‘कत्तिइण्णं भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org