________________
जम्बूद्वीपप्रज्ञप्तिसूत्र शेषाधिकानि परिक्षेपेन । अभ्यन्तरान्तरं खलु भदन्त ! सूर्यमण्डलं कियदायामविष्कमाभ्यां किंयत्परिक्षेपेण प्रज्ञप्तम् गौतम : नवनवति योजनसहस्राणि षट्च पंचचत्वारिंशत् योजनशतानि पंचत्रिंशत् चै कषष्ठिभागान् योजनस्यायामविष्कभाभ्याम् त्रीणि योजनशतसहस्रागि पंचदशच योजनसहत्राणि एक सप्तोत्तरं योजनशतं परिक्षेपेण प्रज्ञप्तम् । अभ्यन्तरतृतीयं खलु भदन्त ! सूर्यमंडलं कियदायामविष्कमाभ्यां कियपरिक्षेपेण प्रज्ञातम् गौतम ! नव नवतियोजनसहस्राणि षट्चैक पंचाशत् योजनशतानि नवचै कषष्टिभागान् योजनस्यायामविष्कभाभ्याम् त्रीणि च योजनशनसहस्राणि पंचदशयोजनासहस्त्राणि एकं च पंचविंशति यो ननशां परिक्षेपेण । एवं खलु एतेनोपाये न निष्क्रामन् सूर्यः तदनतरुत् मंडलात् तदनन्तरं मण्डलमुपसंक्रामन् उपसंक्रामन् पंच पंचयोजनानि पंचविंशच्चैकप ष्ठभागान् योजनस्यैकैकस्मिन् मण्डले विष्कमबुद्धिमभिवर्द्धयन् अभिवर्द्धयन् अष्टादश ष्टादश योजनानि परिरयबुद्धिमभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मंडलमुपसंक्रम्य कारं चरति । सर्वबाह्य खलु भदन्त ! सूर्यमंडलं कियदायाम विष्कमान्यां कियता परिक्षेपेण प्रज्ञप्तम ? गौतम ! एक योजनशतसहस्रं षट् च षष्ठियोजनशतानि आयामविष्कंभाभ्याम् त्रीणि च योजनशतसहस्त्राणि अष्टादश च योजनसहस्त्राणि त्रीणि च पंचदशोत्तर योजनशतानि परिक्षेपेण प्रज्ञप्तं । पाह्यानन्तरं च .खल भदन्त सूर्यमंडलं कियदायामविष्कभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एकं योजनशतसहस्रं षट् च चतुः ९श्चाशत् योजनशतानि षइविशं चैकषष्ठि मागान् योजनस्यायामविष्कमाभ्याम् त्रीणि च योजनशतसहस्राणि अष्टादश च सहस्राणि द्वे च सप्त नवति योजनशते परिक्षेपेणेति । बाह्यतृतीयं खलु भदन्त ! सूर्यमण्डलं कियदायामविष्कभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एक योजनशतसहस्रम् ट चाष्टाचत्वारिंशत् योजनशतानि द्विपश्चाशच्चैकपष्टिभागान योजनस्यायामविष्कंभाभ्याम् त्रीणिच योजनशतसहस्राणि अष्टादशच सहस्राणि द्वे चैकोन नाति यो जनशते परिक्षेपेण प्रज्ञप्तम् एवं खलु एतेनोपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात् तदनन्तरम् मंडलम् संक्रामन् संक्रामन् पंच पंच योजनानि पंचत्रिंशच्चैक षष्ठिभागान् योजनस्यैकै कस्मिन् मंडलं विष्भबुद्धि निवृद्धयन् निवृद्वयन अष्टादशाष्टादशयोजना न परिरयवृद्धि नियन् निवर्तयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । सू०४॥ ___टीका-संपत्यायामविष्कभद्वारमाह-जंबूदी वेगमित्यादि, 'जंबुद्दोवे गं भंते सव्वन्भंतरे सूरमंडले' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वाभ्यन्तरम् सर्वेभ्योऽभ्यन्तरं सूर्यमण्डलम् 'केवइय' आयाम विक्खंभेणं' कियदायामविष्कंभाभ्याम् तथा 'केवइयं परिक्खेवेणं पन्नत्ते' क्रियता
मण्डलायामादिवृद्धि हानिद्वार कथन 'जंघुद्दीवे दीवे सव्वभंतरेणं भंते ! सूरमंडले' इत्यादि મંડલાયામાદિ વૃદ્ધિ હાનિદ્વાર કથન– 'जंधुदीवे दीवे सव्वन्भंतरेणं भंते ! सूरमंडले' इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org