________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ४ मण्डलायामादि वृद्धिहानिनिरूपणम् २७ पण्णरसजोयणसहस्साइं एगं च पणवीसं जोयणसयं परिक्खेवेणं एवं खल्लु एएणं उवाएणं णिक्खममाणे सूरए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं उवसंकममाणे उवसंकममाणे पंच पंच जोयणाइं पणतीसं ष एगसद्विभाए जोयणस्स एगमेगे मंडले विकखंभबुद्धिं अभिवद्धेमाणे अभिवढेमाणे अट्ठारस अट्ठारस जोयणाइं परिरयबुद्धिं अभिवढेमाणे अभिवद्धमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । सव्वबाहिरएणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते. गोयमा! एगं जोयणसयसहस्सं छच्च सटे जोयणसए आयामविक्खंभेणं तिणि य जोयणसयसहस्साई अटारस य सहस्साई तिणि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं । सव्वबाहिराणंतरेणं भंते ! सूरमंडले केव. इयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते गोयमा! एगं जोयणसयसहस्सं छच्च चउपपणे जोयणसए छठवीसं च एगसद्विभाए जोयणस्स आयामविक्खंभेणं तिणि य जोयणसयसहस्साई अटारस य सहस्साई दोण्णि य सत्ताणउए जोयणसए परिक्खेवेणंति । बाहिर तच्चे गंभंते! सूरमण्डले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते, गोयमा ! एग जोयणसयसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगसटिभाए जोयणस्स आयामविखंभेणं तिणि जोयणसयसहस्साई अट्ठारस य सहस्साइं दोणि य अउणासीए जोयणसए परिक्खेवेणं एवं खल्लु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे पंच पंच जोयणाइं पणतीसं च एगसद्विभाए जोयणस्स एगमेगे मंडले विक्वंभबुद्धिं णिबुद्धेमाणे णिबुद्धे. माणे अट्ठारस अट्ठारस जोयणाइं परिरयबुद्धि णिबुड्डेमाणे णिबुड्डेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ ॥सू०४॥
छाया-जम्बूद्वीपे सभ्यन्तरं सूर्यमण्डलं कियदायामविष्कंभाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् गौतम नव नवति योजनसहस्राणि षट्चचत्वारिंशत् योजनशतानि आयामविष्कंभाभ्याम् श्रीणि च योजनशतसहस्राणि पंचदशच योजनसहस्राणि एकोननवतिंच योजनानि किंचिद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org