________________
जम्बूद्वीपप्राप्ति नुसारेण तु निवृद्धयन् निवृद्धयन् इति छाया तदर्थोपि हाययनित्येव सूर्यप्रज्ञप्तिकृत्यनुसारेण तु निवेष्टयन निवेष्टयन्निति छाया तदर्थो पि हाययमित्येव । 'सबभंतरं मंडल' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरई' उपसंक्रम्य प्राप्य चारं चरति चारं गतिं चरति करोति सूर्यः । इत्यबाधाद्वारं समाप्तम् ॥ सू. ३॥ तदेवं क्रमेण गतमवाधाद्वारं संप्रति मण्डलायामादिवृद्धि हानिद्वारमाह-'जंबुद्दीवेणमित्यादि। ..मूलम्-जंबुद्दीवे दीवे सबभंतरेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउइं जोयणसहस्साइं छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिणि य जोयणसयसहस्साइं पण्णरस य जोयणसहस्साइं एगूण णउइं च जोयणाइं किंचि विसेसाहियाई परिक्खेवेणं । अन्भंतराणंतरेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते, गोयमा ! णवणवई जोयणसहस्साइं छच्च पणयाले जोयणसए पणतीणं च एगसद्विभाए जोयण स्त आयामविक्खंभेणं तिणि जोयणसयसहस्साई पण्णरस जोयणसहस्साइं एगं सदुत्तरं जोयणसयं परिक्खेवेणं पण्णत्ते । अब्भंतर तच्चे णं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? णव णउइं जोयणसहस्साइं छच्च एकावण्णे जोयणसए णव य एगसट्रिभाए जोयणस्स आयामविक्खंभेणं तिणि य जोयणसयसहस्साइं है स्थानाङ्ग वृत्ति के अनुसार तो 'निवृर्द्धयन् निवृद्धयन्' ऐसी संस्कृत छाया होती है इसका अर्थ भी 'कम कम करता हुआ ऐसा ही होता है तथा सूर्य प्रज्ञप्ति के अनुसार-'निवेष्टयन् २' ऐसी छाया होती है इसका भी अर्थ वही पूर्वोक्त होता है । सू०३ ॥
अबाधा द्वार समाप्त
ટ્વચન આ રીતે સમવાયાંગની વૃત્તિ મુજબ સ્પષ્ટ કરવામાં આવી છે તે આને અર્થ (24E५-५६५ ४२ते। मेवा थाय छे. स्थानगत भुम तो 'निवृद्धयन्-निवृद्धयन्' मेवा સંસ્કૃત છાયા થાય છે. આનો અર્થ પણ “અ૯૫-અલ્પ કરતે એવો થાય તેમજ સૂર્યપ્રાપ્તિ મુજબ “નિવેક્ટય-નિષ્ટય' એવી છાયા થાય છે. આને પણ અર્થ પૂર્વોક્ત અર્થ મુજબ જ છે. અબાધા દ્વાર-સમાપ્ત-સૂત્ર ૩
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org