SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः रु. ४ मण्डलयोरबाधाद्वारनिरूपणम् २५, प्रज्ञप्तं कथितम इति । एवं सूर्यमण्डलयेषु अबाधायानं दर्शयित्वा उक्तावशिष्टमण्डले घुअबाधामानं दर्शयितुमतिदेशमाह-एवं खलु' इत्यादि, एवं खलु' एवमुक्तप्रकारेण पूर्वोपदर्शितरीत्यर्थः, '९एणं आएणं एतेनोपायेन प्रत्यहोरात्रमण्डलपरित्यागरूपेण 'पविसमाणे सूरिए' प्रविशन् जम्बूद्वीपं सूर्यः 'तयाणंतरा मो मंडलाओ' तदनन्तरात्. मण्डलात 'तयाणतरं मंडलं' तदनन्तरं मंडलम् 'संक्रममाणे' संक्रामन् संक्रामन् 'दो दो जोयणाई द्वेद्वे योजने 'अडयालीसं च एगसहिभाए जोयणस्स' अष्टचत्वारिंशतं चैकषष्ठिभागान् योजनस्य 'गमेगे मंडछे' एकैस्मिन् मण्डले 'अबाहावुद्धि' अबाधाधुद्धिम् 'णिबुद्धेमाणे णिबुद्धमाणे' निवर्द्धयन् निवर्द्धयन् हाययन् निवर्तयन् निर्तियन् त्यजन त्यजनित्यर्थः 'णिवुद्धमाणे-इत्यस्य निवर्द्धयन् इति छाया समवायांगवृत्यनुसारेण कृता-ततश्चपूर्वोक्तः अर्थः संभवति स्थानांगवृत्यदानुपूर्वी के अनुसार कहा गया है। इस तरह से सूर्यमण्डलत्रय में अबाधादूरी का-प्रमाण दिवाकर उक्तावशिष्ट मण्डलों में अबाधा के मान को दिखाने के लिये अतिदेशरूप वाक्य का कथन करते हैं-एवं एएणं उवाएणं पविसमाणे मूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ दो दो जोयणाई अडयालीसं च एगसट्टियाए जोरणस्स एगमेगे मंडले अबाहाबुद्धिं णिबुद्धेमाणे २ सव्व तरं मंडलं उवसंकमित्ता चारं चरई' पूर्वोक्त रीति के अनुसार इस उपाय से-अहोरात्र मण्डल के परित्याग रूप उपाय से जम्बूद्वीप में प्रवेश करता हुआ सूर्य तदनन्तर मण्डल से तदनन्तर मण्डलपर संक्रमण करता २ दो योजन और एक योजन के ६१ भागों में से ४८ भाग प्रमाण एक २ मंडल पर अबाधा की वृद्धि को कम करता हुआ सर्वाभ्यन्तर मंडल पर पहुंच कर गति करता है । 'णिवुद्धेमाणे' इसकी छाया 'निवर्द्धयन' ऐसी समवायाङ्गकी वृति के अनुसार की है सो इसका अर्थ 'कम कम करता हुआ ऐसा ही होता ર૬ ભાગ પ્રમાણની દૂર પર બાહ્ય તૃતીય સૂર્યમંડળ પશ્ચાદાનુપૂવ મુજબ કહેવામાં આવેલ છે. આ પ્રમાણે સૂર્યમંડળ ત્રયમાં અબાધા-દૂરનું પ્રમાણ સ્પષ્ટ કરીને ઉતાવશિષ્ટ મંડળમાં અબાધાના માપને બતાવવા માટે અતિદેશરૂપ વાક્યનું કથન કરે छ-'एवं एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरे मंडळे संकममाणे २ दो दो जोयणाई अडयालीसं च एगसट्टियाए जोयणस्स एगमेगे मडले अबाहा. बुद्धि णिबुद्धमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चार चरई' पूतिरीति भु આ ઉપાયથી અહેરાત્ર મંડળના પરિત્યાગરૂપ ઉપાયથી જંબુદ્વીપમાં પ્રવિષ્ટ થતા સૂર્ય તદનંતર મંડળથી તદનંતર મંડળ પર સંક્રમણ કરતે કરતો બે જન અને એકજનના ૬૧ ભાગમાંથી ૪૮ ભાગ પ્રમાણ એક-એક મંડળ પર અબાધાની બુદ્ધિને અ૫–અલ્પ ४२ सालयतर म४५ ५२ पडांयीन गति ४२ छे. 'णिबुद्धेमाणे' सनी छाया 'निव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy