________________
१६
महीपति
हे गौतम ! 'अडयालीसं एगसट्टिभाए जोयणस्स आयामविक्खंभेणं' अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कंभाभ्यां दैर्घ्यविस्ताराभ्यां प्रज्ञप्तम् - अयं भावः एकस्य योजनस्यैकषष्ठिभागाः कल्प्यन्ते तत्र येऽष्टचत्वारिंशद्भागाः तावत् प्रमाणको सूर्यमंडलस्यायामविष्कंभौ भवत इति । 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं आयामभिष्कंभाम्यां त्रिगुणितं सविशेषं साधिकं किंचिद्धिकमित्यर्थः परिक्षेपेण सूर्यमंडलं प्रज्ञप्तम् । अष्टचत्वारिंशत् त्रिगुणिता द्वे योजने द्वाविशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः । 'चडवीसं एगसट्टिभाए जोयणस्स बाहल्लेणं पण्णत्ते' चतुर्विंशति रेकषष्ठिभागान् योजनस्य बाहल्येनोच्चत्वेन प्रज्ञप्तं कथितम् विमान विष्कं मयार्ध मागेनोच्चत्वादितिचतुर्थ विवायामविष्कंभद्वारम् || सू० २ ॥ अथ पंचमं मेरुमंडलयोरबाधाद्वारं तत्रेदं सूत्रम्
मूलम् - जंबूदीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए सव्वमंतरे सूरमंडले पण्णत्ते, गोयमा ! चोयालीसं जोयणसहस्साई अट्टयवीसे जोयणसए अबाहाए सव्वमंतरे सूरमंडले पण्णत्ते, जंबूदीवे णं भंते ! दीवे मंदरस्स फव्वयस्स केवइयाए अबाहाए सव्व - भंतराणंतरे सूरमंडले पण्णत्ते ? गोयमा ! चोयालीसं जोयणसहस्साइं उत्तर में प्रभु कहते हैं - 'गोमा ! अडयालीस एगसट्टिभाए जोयणस्स आयामविखंभेणं' हे गौतम ! एक योजन के ६१ भाग करने पर उनमें से ४८ भाग प्रमाण एक सूर्यमण्डल के आयाम और विष्कम्भ हैं । 'तं तिगुणं सविसेसं परिवखेवेणं' तथा ४८ को तिगुना करने पर १४४ भाग जो योजन के आते हैं उनमें २ योजन और २२ भागबचते हैं-सो इस तरह कुछ अधिक योजन का परिक्षेप कहा गया है । 'चउवीसं एगसडियाए जोयणस्स बाहल्ले णं पण्णत्ते' एवं इसकी ऊंचाइ एक योजन के ६१ भागो में से कुछ अधिक २४ भागप्रमाण कही गई है । क्योंकि विमान से उसकी आधी ऊंचाई कही गई है। चतुर्थ बिंवायाम विष्कम्भ द्वार समाप्त ॥ २॥
वामां प्रभु टुडे छे - 'गोयमा ! अडयालीसं एगसट्टिभाए जोयणस्स आयामविक्खंभेणं' डे ગૌતમ! એક ચેાજનના ૬૧ ભાગ કરવાથી તેમાંથી ૪૮ ભાગ પ્રમાણુ એક સૂમડળના आायाभ-विष्ठुलो छे. 'तं तिगुणं सविसेसं परिक्खेवेणं' तथा ४८ नेत्रशु गणु। ४२वाथी १४४ એકસા ચુમાળીસ ભાગ ચેાજન પ્રમાણ આવે છે. એમાં ૨ ચેાજન અને ૨૨ ભાગ શેષ રહે छे. तो या प्रमाणे ४४ वधारे २३३ नेटो परिक्षेय वामां आवे छे. 'चवीसं एसट्टिभाए जोयणस्स बाहल्लेणं पण्णत्ते' तेभन मानी उभ्यता ४ योजना ६१ ભાગામાંથી કઈક અધિક ૨૪ ભાગ પ્રમાણ કહેવામાં આવેલ છે. કેમકે વિમાનથી આાની અધિઊ'ચાઈ કહેવામાં આવેલી છે. ચતુર્થાં ખંખાયામ વિષ્ણુભનામનું દ્વાર સમાસ ॥સા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org