________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ४ मण्डलायामादि वृद्धिहानिनिरूपणम् - २९ कियत्प्रमाणकेन परिक्षेपेण प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयगेत्यादि' 'गोयमा' हे गौतम ! ण णवउई जोयणसहस्साई' नवनवति योजनसहस्राणि 'छच्च छत्ताले जोयणसए' षट् च चत्वारिंशत् योजनशतानि षट् चत्वारिंशदधिकानि षड् योजनशतानीत्यर्थः 'आयामविक्खंभेणं पश्भत्ते' आयामविष्कभाभ्यां दैध्य विस्ताराभ्यां प्रज्ञप्तं कथितम्, नव नवतियोजन. सहस्राणि षट्चत्वारिंशदधिकानि पइयोजनशतानि आयामविष्कंभाभ्यां प्रज्ञप्तमिति । तथा 'तिण्णि य जोयणसयसहस्साइं पण्णरस य जोयणसहस्साई त्रीणि च योजनशतसहस्राणि पंच दशच योजनसहस्राणि 'एगणणउइं च जोयणाई किंचि विसेसाहियाइं परिक्खेवेणं पन्नत्ते' एकोननवति च योजनानि किंचिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तं कथितम् त्रीणि योजनशतसहस्राणि पंचदशयोजनसहस्राणि एकोन नवति योजनानि किचिद्विशेषाधिकानि परिधिना
टीकार्थ-इस सूत्र द्वारा गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-'जंबुद्दीवे णं भंते ! दीवे स तरे सूरमंडले केवइयं आयामविक्खंभेणं, केवइथं परिक्खेवेणं पण्णत्ते' हे भदन्त ! इस जम्बूद्रीप नामके द्वीप में सर्वाभ्यन्तर सूर्यमण्डल आयाम और विष्कम्भ को अपेक्षा कितने आयाम और विष्कम्भ वाला कहा गया है तथा परिक्षेप की अपेक्षा वह कितना परिक्षेपवाला कहा गया है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! णवणवउइं जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं पण्णत्ते' हे गौतम ! जम्बू'होप नामके द्वीप में सर्वाभ्यन्तर मंडल ९९६४० योजन प्रमाण आयाम विष्क
म्भ वाला कहा गया है। _ 'तिष्णिय जोयणसयसहस्साइं पण्णरस य जोयणसहस्साई एगूण उई च जोयणाई किंचि विसेसाहियाई परिक्खेदेणं पनत्ते' तथा ३ लाख १५ हजार ८९ योजन से-कुछ विशेषाधिक परिक्षेपवाला कहा गया है। आयाम और विष्कम्भ की उत्पत्ति इस प्रकार से होती है जम्बूढीप का प्रमाण १ लाख योजन
10-20 सूत्र 3 गौतस्वामी प्रसुने २AL onतने प्रश्न ये छ है 'जंबुद्दीवे णं भंते ! दीवे सव्वभंतरे सूरमडले केवइयं आयामक्खिंभेणं, केवइयं परिवेक्खेवेणं पण्णत्ते' महत! આ જંબુદ્વીપ નામક દ્વીપમાં સર્વાત્યંતર સૂર્યમંડળ આયામ અને વિખંભની અપેક્ષાએ કેટલા આયામ અને વિષ્કભાળે કહેવામાં આવ્યું છે. તેમજ પરિક્ષેની અપેક્ષાએ તે टमा परिवाणे ४वाभा मावेन छ ! सेनाममा प्रभु ४९ छ.-'गोयमा ! णव णवउइं जोयणसहस्साइं छच्च चत्ताले जोयणसए आयामविक्खंभेणं पण्णत्ते' है माम! - દ્વીપ નામક દ્વીપમાં સર્વાત્યંતર મંડળ ૯૯૬૪૦ એજન પ્રમાણ અન્યામ–વિઠંભવાળે ४पामा मावस छ. 'तिणि य जोयणसहस्साई पण्णरस य जोयणसहस्साई एगूणणउइंच जोयणाई किंचि विसेसाहियाई परिक्खेवेर्ण पन्नत्ते' ते साय १५ १२८९ सबसन કરતાં કંઈક વિશેષાધિક પરિક્ષેપવાળે કહેવામાં આવેલ છે. આયામ અને વિખંભની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org