SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३१० जम्बूद्वीपप्रशतिसूत्रे ततो लब्धं भवति तत्पञ्चमभागात्मकमहोरात्रम, शेषं त्रिंशता गुणयित्वा पञ्चभिर्भुज्यते लभ्यन्ते मुहूर्त्ताः, तदुक्तम्- 'जं विखं जावइए बच्चा चंदेन भागसत्तट्ठी । तं पणभागे राई दिवस सूरेण तावइए' यक्षिं यावता व्रजति चन्द्रेण भाग सप्तषष्टिम् । तत्पञ्चभागं रात्रि दिवस्य सूर्येण तावदेव' इतिच्छाया, तथाहि - अभिजिनक्षत्रम् एकविंशति सप्तषष्टि भागान् चन्द्रेण समं योगं करोति तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्येण सह वर्तते इति ज्ञातव्यम्, एकविंशति संख्यायाः पञ्चभिः भागे हृते लब्धाश्चत्वारोऽहोरात्राः, तत्र चैकः पञ्चमभागोऽवतिष्ठते, स भागो मुहूर्त्तानयनाय त्रिंशत्संख्यया गुण्यते जाता स्त्रिशतः तस्या पञ्चभिर्भागे हृते लब्धाः षड्मुहूर्ता इति । ' एवं इमाहिं गाहाहिं णेयन्वं' एवभिमा भिर्गाथाभि doeम्, तत्र एवम् अभिजिन्नक्षत्रन्यायेन शेषनक्षत्राणां सूर्ययोग कालनिरूपणम् इमाभि वक्ष्यमाणाभिर्नेतव्यम् ज्ञातव्यम् तद्यथा अभिई छ मुहुते' अभिजिन्नक्षत्रम् षड्मुहूर्त्तान् 'चत्तारिय केले अहोरते' चतुरश्व केवलान अहोरात्रान् 'मूरेण समं गच्छ सूर्येण समं सार्द्धं गच्छति 'एतो सेसाणं वोच्छामि' इतः शेषाणामभिजिन्नक्षत्रातिरिक्तनक्षत्राणां सूर्ययोगं वक्ष्यामि कथयिष्यामि, तत्राभिजिन्नक्षत्रं षड्मुहूर्त्तान् चतुरश्र केवएक अहोरात तक रहता है इसे गणित की पद्धति के अनुसार यों निकालना चाहिये - २१ में ५ का भाग देना चाहिये तब ४ बार वह भाग जाता है ये ४ अहोरात है और नीचे १ बचता है यह पांचवा भाग है मुहूर्त्त बनाने के लिये इसे ३० से गुणित करने पर ३० ही आते हैं इस तीस में ५ का भाग देने पर भाग ६ बार जाता है सो ये ६ मुहते हैं, इस तरह ४ अहोरात और ६ मुहूर्त्त तक अभिजित् नक्षत्र का योग सूर्य के साथ रहता है यह गणित प्रक्रिया के द्वारा स्पष्ट हो जाता है । इस सम्बन्ध में 'जं रिक्खं जावइए वच्चइ चंद्रेण भाग सत्तट्ठी, तं पण भागे राई दिवस्स सूरेण तावइए' यह गाथा है जो नक्षत्र चन्द्र के साथ रात दिवस के जितने ६९ भाग तक युक्त रहता है वह नक्षत्र सूर्य के साथ रात्रि दिन के ५ भाग तक युक्त रहता है। अभिजित् नक्षत्र का जैसा यह रवि योग મુજબ આ પ્રમાણે કાઢી શકાય ૨૧ ને૫ વડે ભાગીએ તે ૪ વાર ભાગી શકાય છે. આ ચાર મહારાત્રિ છે અને નીચે ૧ શેષ વધે છે તે પાંચમે ભાગ છે. મુહૂ મનાવવા માટે આને ૩૦ વડે ગુણવાથી ૩૦ જ આવે છે. આ ૩૦ ને ૫ વડે ભાગવાથી ૬ વાર ભાગી શકય છે. જે છ મુહૂર્ત ગણાય, આ રીતે ૪ અહેારાત્રિ અને ૬ મુહૂર્ત સુધી અભિજિત્ નક્ષત્રના ચેગ સૂર્યની સાથે રહે છે એ ગણિત પ્રક્રિયા દ્વારા સ્પષ્ટ થઈ જાય છે, આ सभधभां 'जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी, तं पणभागे राईदिवस सूरेण तावइए' क्षेत्री गाथा छे ? नक्षत्र यन्द्रनी साथै रात-द्विवसना भेटला ६७ लाग सुधी યુક્ત રહે છે તે નક્ષત્ર સૂર્યની સાથે રાત્રિ-દિવસના ૫ ભાગ સુધી અભિજિત નક્ષત્ર જેવા આ વિચાગ કાળ પ્રગઢ કરવામાં આવ્યે છે તે જ યુક્ત રહે છે. પ્રમાણે બાકીના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy