SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ चन्द्रवियोगद्वारनिरूपणम् ३५ भंते' एतेषां खलु भदन्त ! 'अट्ठावीसाए गक्खत्ताणं' अष्टाविंशते रष्टाविंशतिसंख्यकानां नक्षत्राणा मभिजिदादीनां मध्ये 'अभिई णक्खत्ते' अभिजिन्नामकं नक्षत्रम्, 'कइअहोरत्ते सूरेण सद्धिं जोगं जोएह' कति अहोरात्रपर्यन्तं सूर्येण सार्द्ध सह योग सम्बन्धं योजयति-फरोतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि अहोरत्ते छच्चमुहुत्ते सूरेण सद्धि जोगं जोएइ' चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सह योग सम्बन्धं योजयति-करोति अभिजिनक्षत्रम् । ननु :कयं चतुरोऽहोरात्रान षट् च मुहूर्तान् अभिजिनक्षत्रं सूर्येण सह योगं करोति इति चेत्तत्रोच्यते यन्नक्षत्रम् अहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तन्नक्षत्रं तावत् एकविंशत्यादीन् इत्यर्थः पञ्चमभागान् रात्रि दिवस्य पञ्चमांशरूपान् तैः पञ्चभिरेव एकं रात्रि दिवं भवति, सूर्येण सहगच्छति, अयंभावः-यस्य नक्षत्रस्य यावत्प्रमाणकाः सप्तषष्टि भागाश्चन्द्र सम्बन्ध योग्यास्ते भागाः पञ्चभि भज्यन्ते इन २८ नक्षत्रों में जो अभिजितु नामका प्रथम नक्षत्र है वह सूर्य के साथ कितने अहोरात तक संबंध किया रहता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि अहोरत्त छच्च मुहुत्ते सरेण सद्धिं जोगं जोएई' हे गौतम ! अभिजित् नामका जो प्रथम नक्षत्र है उसका योग सूर्य के साथ चार अहोरात तक और ६ मुहूर्ततक रहता है। __ शंका-अभिजित् नक्षत्र चार अहोरात तक और ६ मुहूर्ततक सूर्य के साथ योग किये रहता है सो यह कैसे समझा जा सकता है? इसके उत्तर में यों समझना चाहिये-जो नक्षत्र अहोरात्र के जितने ६७ भागों तक चन्द्र के साथ ठहरता है वह नक्षत्र एकविंशति आदि भागों के ५ भागों तक सूर्य के साथ एक अहोरात तक ठहरता है इस कथन का तात्पर्य ऐसा हैजैसा अभिजित् नक्षत्र अहोरात के ६७ भागों में २१ भाग तक चन्द्र के साथ सम्बन्धित रहता है तो इन भागों के ५ भाग प्रमाण काल तक वह सूर्य के साथ જે અભિજિત્ નામનું પ્રથમ નક્ષત્ર છે તેને સૂર્યની સાથે કેટલા અહેરાત સુધી સંબંધ भन्यो २९ छे ? मानसपासमा प्रभु ४९ छ-'गोयमा ! चत्तारि अहोरते छच्च मुहत्ते सुरेण सधिं जोगं जोएइ' गौतम ! ममिशितनामनु ने प्रथम नक्षत्र छ तेन या सूयनी સાથે ચાર અહેરાત્રિ પર્યન્ત અને છ મુહૂર્ત સુધી રહે છે. શંકા-અભિજિત નક્ષત્ર ચાર અહોરાત્રિ સુધી અને છ મુહૂર્ત સુધી સૂર્યની સાથે યોગ કરીને રહે છે તે આ કઈ રીતે સમજી શકાય? આના જવાબમાં આ પ્રમાણે સમજવું જોઈએ-જે નક્ષત્ર અહેરાત્રિના જેટલા ૬૭ ભાગ સુધી ચન્દ્રની સાથે શકાય છે, તે નક્ષત્ર ૨૧ આદિ ભાગોના ૫ ભાગ સુધી સૂર્યની સાથે એક અહેરાત્રિ સુધી રોકાય છે. આ કથનનું તાત્પર્ય આ પ્રમાણે છે-જેવી રીતે અભિજિત્ નક્ષત્ર અહેરાત્રિના ૬૭ ભાગોમાં ૨૧ ભાગ સુધી ચન્દ્રની સાથે સંબંધ રાખે છે તે આ ભાગોના ૫ ભાગ પ્રમાણુકાળ સુધી તે સૂર્યની સાથે એક પહોરાત્રિ સુધી રહે છે અને ગણિતની પદ્ધતિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy