________________
-
-
-
प्रकाशिका टीका-सप्तमवक्षस्कारः स. २४ चन्द्ररवियोगद्वारनिरूपणम् छान् परिपूर्णान् अहोरात्रान् सूर्येण साई गच्छति इतोऽय एतदनन्तरं शेषाणां नक्षत्राणां सूर्येण समं योगं कालपरिमाणमधिकृत्य कथयिष्यामि तद्यथा 'सयभिसया भरणीओ' शतभिषक भरणी 'अदा अस्सेससाई जेट्ठाय' आद्रा अश्लेषा स्वाती ज्येष्ठा च' 'वच्चंति इक्कवीसं मुहुत्ते' व्रजन्ति एकविंशति मुहूर्तान् 'छच्वेवऽहोरत्ते' षट् चाहोरात्रान् अयं भाव:एतानि शतभिषग भरणी आर्द्रा अश्लेषा स्वाती ज्येष्ठा षण्णक्षत्राणि चन्द्रेण समं सार्द्ध त्रयः त्रिंशत् संख्यकान् सप्तषष्टि भागान् वनन्ति, तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्यण सह वजन्तीति प्रत्येकं पूर्वोक्तकरण प्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षडहोरात्रा: शेषास्त्रयः पञ्चभागास्ते सवर्णतायां जाताः सप्त ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते जाते द्वे शते दशाधिके २१०, तेषां परिपूर्ण हू नयनाय दशभिर्भागो हियते लब्धा एकविंशति मुहूर्ता इति । इति प्रथमगाथार्थः ? तथा-'तिपणेव उत्तराई तिस्र उत्तराः, उत्तरभाद्रपदा, उत्तरकाल प्रकट किया है उसी प्रकार से शेष नक्षत्रों का रवि के साथ कालयोग सूत्रकार ने इन गाथाओं द्वारा समझाया है-'सयभिसया भरणीओ अद्दा अस्सेस साईजेट्ठा य वचंति एकवीसं मुहत्ते' शतभिषा नक्षत्र, भरणीनक्षत्र, आानक्षत्र अश्लेषानक्षत्र, स्वातिनक्षत्र और ज्येष्ठा नक्षत्र इन ६ नक्षत्रों का रवि के साथ योगकाल २१मुहूर्त का है और 'छच्चेव अहोरत्ते' ६ अहोरात्र का है इसका तात्पर्य ऐसा है-ये ६ नक्षत्र चन्द्र के साथ ६७ भागों में ३३ भागतक युक्त रहते हैं और सूर्य के साथ ये रात दिन के ५ भागोंतक युक्त रहते हैं इसलिये ३३ में ५ का भाग देने पर ६ अहोरात आ जाते हैं शेष बचे हुए ५ पांचभाग सवर्णता में ७ हो जाते हैं इनके मुहर्त बनाने के लिये इनमें ३० से गुणा करने पर २१० होते हैं इनके परिपूर्ण मुहर्त बनाने के लिये इन में १० का भाग देने पर २१ मुहूर्त हो जाते हैं वह प्रथम गाथा का अर्थ है तथा-'तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य एए छ णक्खत्ता वच्चंति मुहुत्ते तिमिणचेव वीसं अहोरत्ते नक्षत्रान। २विना साथे या सूत्रा२ माया बा२॥ समय छ-'सयभिसया भरणीओ अद्दा अस्सेस साई जेट्ठा य वच्चंति एक्कत्रीसं मुहुत्ते' शतभिषनक्षत्र, सी. નક્ષત્ર, આદ્રનક્ષત્ર, આશ્લેષા નક્ષત્ર, સ્વાતિનક્ષત્ર અને જ્યેષ્ઠાનક્ષત્ર એ ૬ નક્ષત્રનો રવિની साथै यो २१ भुत ना छे भने 'छच्चेव अहोरत्ते' छ मडाराविना छ, भानु तात्रय આ પ્રમાણે છે-આ છ નક્ષત્ર ચન્દ્રની સાથે ૬૭ ભાગોમાંથી ૩૩ ભાગ સુધી યુક્ત રહે છે આથી ૩૩ ને ૫ થી ભાગવાથી ૬ અહોરાત આવી જાય છે. શેષ વધેલા ૩ ભાગ સવર્ણતામાં ૭ થઈ જાય છે. આના મુહૂર્ત બનાવવા માટે એને ૩૦ થી ગુણવાથી ૨૧૦ આવે છે એમના પરિપૂર્ણ મુહૂર્ત બનાવવા માટે આને ૧૦ વડે ભાગવાથી ૨૧ મહત
Mय छे. भा प्रथम पायानअथ छ तथा-'तिण्णेव उत्तराई पुणव्वसूरोहिणी विसाहा एए पाखन्ता वकचंति मुत्ते तिषिणचे वीसं अहोरते' पत्ता५हI, STIRIYनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org