________________
३५४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अवसेया णत्ता पूणरस वि सूरसहगया जंति । बारस चैव मुहुसे तेरस य समे अहोरते ||४|| सू० २४ ||
छाया - एतेषां खलु भदन्त ! अष्टाविंशते नक्षत्राणाम् अभिज्जिनक्षत्रं कति मुहूर्त्तान् चन्द्रेण सार्द्धं योगं योजयति ? गौतम ! नवहूर्तान सप्तविंशतिं च सप्तषष्टि भागान् मुहूर्त्तस्य चन्द्रेण सार्द्ध योगं योजयति, एवं मिमाभिर्गाथाभिरनुगन्तव्यम् । अभिजित वन्द्रयोगः सप्तषष्टिं खण्डितोऽरात्रः ते भवन्ति नवमुहूर्ताः सप्तविंशतिः कलाश्च ॥ १॥ शतभिषग्भरणी आर्द्राऽश्लेषा स्वाती ज्येष्ठा च । एतानि पण्णक्षत्राणि पञ्चदशमुहूर्त्त संयोगान् ॥ २ ॥ तिस्र उत्तराः पुनर्वव रोहिणी विशाखा च एतानि पण्णक्षत्राणि पञ्चचत्वारिंशतं मुहूर्त्तान् संयोगान् ॥ ३॥ अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्त्तानि । चन्द्रे एषो योगो नक्षत्राणां विज्ञातव्यः |४|
एव
• एतेषां खलु भदन्त ! अष्टाविंश्ते नक्षत्राणाम् अभिजिनक्षत्रं कृत्यहोरात्रं सूर्येण सार्द्ध योगं योजयति ? गौतम ! चतुरोऽहोरात्रान् षट्च मुहूर्त्तान् सूर्येण सार्द्धं योगं योजयति, मिमाभिर्गाथाभितव्यम् अभिजित् पमुहर्त्तानि चतुरश्च केवलान् अहोरात्रान् । सूर्येण समं गच्छति इतः शेषाणां वक्ष्यामि । शतभिषग्रभरणी आर्द्राऽश्लेषा स्वातीज्येष्ठा च । व्रजन्ति मुहूर्त्तान् एकविंशतिं षट् च अहोरात्रान् ॥ २ ॥ तिस्रवोखराः पुनर्दसुरोहिणी विशाखा च । व्रजन्ति त्रीन् चैव विंशतिमहोरात्रान् ॥ ३॥ अवशेषाणि नक्षत्राणि पञ्चदशापि सूर्य सहगतानि यान्ति । द्वादश चैव मुहूर्त्तान् त्रयोदश च समानहोरात्रानिति चतुर्विंशति सूत्रम् ॥ २४ ॥
टीका- 'एएसिणं भंने' एतेषामुपर्युक्तानां खलु भदन्त ! 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेरष्टाविंशति संख्यकाना मभिजिदादि नक्षत्राणां मध्ये 'अभिई णक्खत्ते' अभिजि नामकं नक्षत्रम् 'कमुहुत्ते' कति कियत्संख्यकान मुहूर्तान् 'चंदेल सद्धिं जोगं जोएई' चन्द्रेण - चन्द्रमला सार्द्ध - सह योगं संबन्धं योजयति--करोति, अर्थात अभिजिन्नक्षत्रस्य कियन्मुहूर्त्तपर्यन्तं चन्द्रेण सह संबंधो भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि. 'गोयमा'
चन्द्र रवि योग द्वार
'एएसि णं भंते! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते'
टीकार्थ- अब गौतमस्वामीने प्रभु से ऐसा पूछा है- 'एएसिणं भंते ! अट्ठावीसाए णवत्ताणं अभिई णक्वते कइमुहुत्ते चंदेश सद्धिं जोगं जोएह' हे भदन्त ! अट्ठो वीस नक्षत्रां में से जो अभिजित् नामका नक्षत्र है उसका चन्द्र के साथ सम्बन्ध
ચન્દ્રરવિ ચેાગદ્વાર
'एरसिणं भंते ! अट्ठावीसाए णक्खत्ताणं आभिइ णक्खत्ते' इत्यादि
टीकार्थ- हुवे गौतमस्वाभीगे अलुमे या प्रमाणे पूछयु हे- 'एएसिणं भंते! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते कइमुहुत्ते चंद्रेण सद्धिं जोगं जोएइ' हे लहन्त्! अध्यावीस नक्षत्रમાંથી જે અભિજિત્ નામનું નક્ષત્ર છે તેના અન્દ્રની સાથે કેટલા મુહૂત સુધી સમ્બન્ધ રહે છે ?
ご
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org