SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ चन्द्ररवियोगद्वारनिरूपणम् ३५३ विकसंस्थानं भवति 'तत्तोय सिंहनिसी हिय' ततश्च सिंहनिपीदनम् उत्तरानत्रस्य सिंहनिषी. दनसंस्थानम्, उपविष्टसिंहाकारसंस्थानमित्यर्थः, 'संठाणा' संस्थानानि, एतानि उपयुः तानि संस्थानानि अभिजिदाद्यष्टाविंशति नक्षत्राणां भवन्तीति संस्थानद्वारनिरूपणे त्रयो. विंशतितमं सूत्रम् ॥ सू० २३॥ सम्प्रति-चन्द्ररवियोगद्वारं दर्शयितुं चतुर्विंशतितमसूत्रं व्याख्यातुपाह-'एएसिणं इत्यादि, __मूलम्-एएसि णं भंते ! अट्रावीसाए णक्खत्ताणे अभिई णक्खत्ते कति मुहुत्ते चंदेण सद्धिं जोगं जोएइ ? गोयमा ! णवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुहुत्तस्स चंदेण सद्धिं जोगं जोएइ एवं इमाई गाहाहिं अणुगंतव्वं, अभिईस्स बंदजोगो सत्तढेिं खंडिओ अहोरत्तो। ते हंति णवमुहुत्ता सत्तावीसं कलाओ य?। सयभिसया भरणीओ अद्दा अस्सेस साई जेट्ठा य । एए छ णक्खत्ता पण्णरसमुहुत्त संजोगा। तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य। एए छ पणक्खत्ता पणयालमुहुत्त संजोगा३ । अवसेसा णक्खत्ता पण्णरस विहंति तीसइमुहुत्ता । चंदंमि एस जोगो णक्खत्ताणं मुणेयम्बो४। ___ एएसि णं भते ! अट्ठावीसाए णवत्ताणं अभिई णक्खत्ते कइ अहोरत्ते सूरेण सद्धिं जोगं जोएइ ? गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं णेयव्वं अभिई छच्चमुहत्ते चत्तारि य केवले अहोरत्त । सूरेण समं गच्छइ एत्तो सेसा णं वोच्छामि ? सयभिसया भरणी यो अद्दा अस्सेस साइ जेट्टा य । वच्चंति मुहुत्ते इक्कवीस छच्चेवाहोरत्ते ।२॥ तिण्णेव उत्तराई पुण्णव्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ते तिष्णि चेव वीसं अहोरत्ते ३ । निसीहि य' उत्तराषाढा नक्षत्र का संस्थान बैठे हुए सिंह का जैसा संस्थान होता है वैसा है 'संठाणा' इसी प्रकार ये उपर्युक्त रूप अभिजित् नक्षत्र से लेकर उत्तराषाढा नक्षत्र तक के २८ नक्षत्रों के संस्थान होते हैं ॥२३॥ नक्षत्र द्वार समाप्त 'तत्तो य सिंह निसीहिय' उत्तराषाढा नक्षत्रनी साइति मे CAR मा २वी डाय छे. 'संठाणा' । रीते 240 6५२ ४३an Mrt नक्षत्री मां त्तराषाढा नक्षत्र સુધીના ૨૮ નક્ષત્રના આકાર હોય છે. સૂ૦૨૩ નક્ષત્રદ્વાર સમાપ્ત ०४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy