________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ चन्द्ररवियोगद्वादनिरूपणम्
३५५ हे गौतम ? 'णवमुहुने सत्त द्वभाए मुहुत्तस्स चंदेण सद्धिजोगं जोएई' नवमुहूर्तान् तथा एकस्य मुहूर्तस्य सप्तषष्टि भागान् एतावत्कालपर्यन्तं चन्द्रेण सार्द्ध सहाभिनिन्नक्षत्रं योगं संबन्धं योजयति-करोतीति भगवत उत्तरम् । कथमेताबकालपर्यन्तमेवाभिजिन्नक्षत्रं चन्द्रेण सह संबन्धं करोतीति के तत्राह-अत्र खलु अभिजिन्नक्षत्रम् सद्विषष्टि खण्डी कृतस्याहोरात्रस्य एकविंशतिरपि भागा मुहूर्तगतभागहरणार्थम् अहोरात्रे त्रिंशदधिकानि ६३०, एषामङ्कानां सप्तपष्टि संख्यया भागे कृते सति लब्धा भवन्ति नवाहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिः सप्तषष्टि भागा ९७ अयं च सर्वतो न्यून चन्द्रस्य नक्षत्र संबन्धकाल इति । सम्प्रति-सर्वेषां नक्षत्राणां चन्द्रेण सह योग दर्शयितुमाइ--'ए' इत्यादि एवं इमाहिं गाहाहिं अणुगंतव्वं' एव मिमाभि र्गाथाभिरनुगन्तव्यम्, तत्र एवं येन प्रकारेण अभिजिन्नक्षत्रस्य एकविंशति भागेभ्यः समधिकनवमुहू तेलक्षणः सम्बन्धकाल आनीतः तेनैव प्रकारेण नक्षत्रान्तरेष्वपि इमाभिवक्ष्यमाणाभिर्गाथाभिरगन्तव्यम्,--चन्द्र योगकालमानं ज्ञातव्यम्, तथाहि-'अभिइस्स चंदजोगो' अभिजितोऽभिजिन्नक्षत्रस्य चन्द्रेण सहयोगः सम्बन्धः 'सत्तर्हि खंडिओ अहोरत्तो' कितने मुह तक रहता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! णव मुहुत्ते सत्तहिभाए मुहत्तस्स चंदेण सद्धि जोगं जोएई' हे गौतम ! अभि. जित् नक्षत्र का संबंध चन्द्र के साथ नौ पुहूर्त तक और एक मुहूर्स के ६७ भाग तक रहता है अर्थात् एक अहोरात के ६७ भाग करने पर उनमें से २१ भाग तक रहता है गणित प्रक्रिया के अनुसार ये इस प्रकार से निकाले जाते हैं-अहोरात के मुहूर्त ३० होते हैं-इसलिये ३० का २१ में गुणा करने पर ६३० होते हैं ६३० में ६७ का भाग देने पर ९ माग आजाते हैं। यह चन्द्र के साथ नक्षत्रों के योग होने का सब से न्यून काल है, अब समस्त नक्षत्रों का चन्द्र के साथ योग होने के काल का विवरण सूत्रकार ने इन गाथाओं द्वारा किया है - 'अभिस्स चंदजोगो सत्तर्हि खंडिओ अहोरत्ते, ते हुति ण मुहत्ता सत्तावीसं कलाओ य' इस गाथा के द्वारा यह प्रकट किया साना म. प्रभु ४ छ ‘गोयमा ! णव मुहुत्ते सत्तद्विभाष मुहुत्तस्स चंदेण सद्धि जोगं जोएइ' गौतम ! ममिति नक्षत्र ७५५ यन्द्रनी साथ न भुत सुधा मन से મુહૂર્તના ૬૭ ભાગ સુધી રહે છે અર્થાત્ એક અરાવિન ૬૭ ભાગ કરવામાં આવે તેમાંથી ૨૧ ભાગ સુધી રહે છે, ગણિત કિયા મુજબ તે આ રીતે ગણવામાં આવે છે–અહેરાત્રિના મુહૂર્ત ૩૦ હોય છે–એથી ૩૦ ને ૨૧ થી ગણવામાં આવે તે ૬૩૦ થાય છે-૬૩૦ ને ૬૭ થી ભાગવામાં આવે તે ૯૨૪ ભાગ આવી જાય છે. આ ચન્દ્રની સાથે નક્ષત્રને વેગ થવાને સૌથી ઓછો સમય છે, હવે સમસ્ત નક્ષત્રને ચન્દ્રની સાથે મેંગ થવાના કાળનું વિવરણ सूत्र प्रस्तुयायी ॥ ४२८ -'अभिइस्स चंदजोगो सत्तर्हि खंडिओ अहोरत्ते, ते हंति णव मुहुत्ता सत्तावीसं कलाओ य' 241 आथा द्वारा प्रतिहित ४२वामां माय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org