________________
प्रकविका टीका सप्तमवक्षस्कारः सू. २२ नक्षत्राणां गोत्रद्वारनिरूपणम्
३४६ तत्र पुष्यनक्षत्रम् अवमजायनगोत्रं भवति अश्लेपानक्षत्रं माण्डव्यायनगोत्रम् भवति, मघानक्षत्रं पिंगायनगोत्रम् भवति, पूर्वफालानीनक्षत्रम् गोवल्लं गोवल्ल. यनगोत्रं भवति, 'काप्सनकोसियदभाय चामरच्छाय सुंगाय' काश्यपं कौशिकं दर्भाश्च चामरच्छायनाशुंगाश्च, तत्रोत्तरफाल्गुनी नक्षत्रं काश्यपगोत्रं भवति तथा हस्तनक्षत्रम् कौशिकगौत्रं भवति चित्रा नक्षत्रं दार्भायनगोत्रं भवति, स्वाती नक्षत्रं चामरच्छायनगोत्रं भवति, विशाखा नक्षत्रं शुंगायनगोत्रं भवति । 'गोवल छायण तेगिच्छायणे य कच्चायण हवइमूले' गोवल्यायनं तेगिच्छायनं च 'चिकित्सायनं' कात्यायनं भवति मूलम्, तत्रानुराधानक्षत्रं गोवल्यायनगोत्रं भाति, ज्येष्ठा नक्षत्रं चिकित्सायनगोत्रं भवति, मूलनक्षत्रं कात्यायनगोत्रं भवति इति । 'तीय वज्झियायण वग्यावच्चेय गोत्ताई' ततश्च बाभ्रव्यायनं व्याघ्रापत्यं च गोत्राणि, उत्तरभाद्रपद नक्षत्रं बाभ्रव्यायन गोत्रं भवति उत्तराषाढा नक्षत्रं तु व्याघ्रापत्यगोत्रं भवतीति एतानि यथा क्रममभिजिदादि उत्तरापर्यन्तनक्षत्रगोत्राणि भवन्तीति गोत्रद्वारमिति
सम्प्रति संस्थानद्वारमाह-एएसिणं इत्यादि. 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं' एतेषामुपयुकाना मष्टाविंशते रष्टाविंशति सख्यकानां नक्षत्राणामभिजिदादीनां मध्ये 'अभिई 'ओमज्जायण मंडव्यायणे य पिंगायणे य गोवल्ले' पुष्य नक्षत्र का अवमज्जायन गोत्र है अश्लेषा नक्षत्र का मांडव्यायन गोत्र है मघानक्षत्र का पिंगायनगोत्र है पूर्वफाल्गुनी नक्षत्र का गोवल्डायण गोत्र है 'कासवकोसियभाय चामरच्छायसुंगाय' उत्तर फाल्गुनी नक्षत्र का काश्यप गोत्र है हस्तनक्षत्र का कौशिक गोत्र है चित्रा नक्षत्र का दार्भायन गोत्र है स्वातिनक्षत्र का चामरच्छा. यन गोत्र है विशाखा नक्षत्र का शुंगायन गोत्र है 'गोवल्लायण तेगिच्छायणेय कच्चायणे हवइ मूले' अनुराधा नक्षत्र का गोषल्यायन गोत्र है ज्येष्ठा नक्षत्र का चिकित्सायन गोत्र है भूल नक्षत्र का कार पायन गोत्र है 'तओ य वज्झियायण बग्घावच्वेय गोत्ताई' उत्तर भाद्रपदा नक्षत्र का बाभ्रव्यायन गोत्र है उत्तराषाढा नक्षत्र का व्याघ्रापत्य गोत्र है इस तरह से ये गोत्र अभिजितू नक्षत्र से लेकर उत्तराषाढा नक्षत्र लक के नक्षत्रों के होते है । गोत्र द्वार समाप्त અશ્લેષાનક્ષત્રનું માંડવ્યાયન ગોત્ર છે. મઘાનક્ષત્રનું પિંગાન ગાત્ર છેપૂર્વ ફાગુની નક્ષત્રનું गाय गोत्र छ 'कासव कोसि यदभाय चामरच्छाय सुंगाय' उत्त२३८गुनी नक्षत्रनु ४२५५ ગેત્ર છે. હસ્તનક્ષત્રનું કૌશિક ગોત્ર છે. મિત્રાનક્ષત્રનું દાર્ભાયન ગાત્ર છે. ફાતિનક્ષત્રનું याभ२२छायन गोत्र छे. विमानक्षत्रनु शुभायन गोत्र छ. 'गोवल्ल यश तेगिच्छायणे य कच्चायणे हवइ मूले' अनुराधानक्षत्रनु गोषध्यायन गोत्र छे न्यानक्षत्रनु थिसायन गोत्र छे. भूजनक्षत्रात्यायन गोत्र छे. 'तओ य वज्झियायण वग्यावच्चे य गोत्ताई' उत्तर. ભાદ્રપદાનક્ષત્રનું બાધ્યાયન ગેત્ર છે. ઉત્તરાષાઢા નક્ષત્રનું વાઘાપત્ય ગોત્ર છે. આ રીતે ગેત્ર અભિજિત નક્ષત્રથી લઈને ઉત્તરાષાઢાનક્ષત્ર પર્યન્તના નક્ષત્રોને હોય છે ગોત્રદ્વાર સમાસ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org