SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार: सू. २२ नक्षत्राणां देवताद्वारनिरूपणम् नक्षत्राणामेषा परिपाटी नेतव्या यावत् उत्तराषाढा कि देवता प्रज्ञप्ता ? गौतम ! विश्वदेवता प्रज्ञप्ता 'एवमभिजिदादि प्रदर्शितप्रकारेण नक्षत्राणां श्रवणादीनाम् एषा उपर्युक्ता परिपाटी देवतानाम् नामावळिका नेतत्र्या-पणितव्या कियत्पर्यन्तमेषा परिपाटी अनुसरणीया तत्राह - 'जाव' इत्यादि. यावत् उत्तराषाढा कि देवता प्रज्ञप्ता ? भगवानाह - हे गौतम ! उत्तराषाढा विश्वदेवता प्रज्ञता - कथितेति पर्यन्तं यावत्पदग्राह्यं भवति, तत्रैतया ब्रह्मविष्णुवरुणादिलक्षणया परियाया नतु परतिर्थिकप्रयुक्त अवश्ययमदहन कमलजादि - रूपया नेतव्या - परिसमाप्ति प्रापणीया यावदुत्तराषाढा कि देवता प्रज्ञप्ता- कथिता ? गौतम ! विश्वदेवता प्रज्ञप्तेति ॥ सम्प्रति-कस्मिन् नक्षत्रे कि त्यस्ता भवन्तीति दर्शयितुं तारा संख्या द्वारमाह- 'एए सिणं' इत्यादि, 'एएसिणं भंते!" एतेषां खलु भदन्त ! ' अट्ठावीसाए णक्खत्तार्ण' अष्टाविंशते रष्टाविंशति संख्यकानां नक्षत्राणाम् अभिविदादि उत्तराषाढा नक्षत्रान्तानां मध्ये 'अभिई णक्खत्ते' अभिजिन्नामकं नक्षत्रम् कइतारे पश्नत्ते' कतितारं प्रज्ञप्तं कथितम्, तत्र कति - कियत्संख्यका स्तारा अस्य इति तारं भवतीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, गोयमा' हे गौतम! तितारे पन्नत्ते' त्रिवारं प्रज्ञप्तं तिस्रस्तारः कथितम्, विद्यन्ते स्येति त्रितारं प्रज्ञप्तं कथितम्, तारा शब्देनात्र यच्चा जाव उत्तरासादा किं देवया पश्नत्ता' अन्तिम नक्षत्र उत्तराषाढा है सो यह देवता परिपाटी वहीं तक क्रमशः चलती जावेगी इस तरह वहां पर अन्त में जब ऐसा प्रश्न होगा कि उत्तराषाढा नक्षत्र का स्वामी कौन देवता है ? तो वहां पर ऐसा उत्तरदेना चाहिये कि हे गौतम! उत्तराषाढा का स्वामी विश्वे देवता है ! अब किस नक्षत्र में कितने तारे हैं यह प्रकट किया जाता है - इस में यही प्रश्न गौतमस्वामीने किया है 'एएसि णं भंते! अट्ठावीसाए णक्वत्ताणं अभिजिई क्खते कई तारे पण्णत्ते' हे भदन्त ! इन प्रदर्शित २८ नक्षत्रों मे जो अभिजित नक्षत्र हैं वह कितने तारों वाला है ? इस के उत्तर में प्रभु कहते हैं - 'गोयमा ! तितारे पण्णत्ते' हे गौतम! अभिजित् नक्षत्र तीन तारों वाला है यहां प्रकरण ज्योतिष्क के सम्बन्ध का चल रहा है अतः तारा शब्द से यहां ज्योतिष्क विमानों का यध्वा जाव उत्तरासाढा कि देवया पन्नत्ता' अन्तिम नक्षत्र उत्तराषाढा छे तो या देवता પરિપાટી ત્યાં સુધી જ ક્રમશ ચાલતી રહેશે. આ પ્રમાણે ત્યાં અન્તમાં જ્યારે એવા પ્રશ્ન થશે કે ઉત્તરાષાઢા નક્ષત્રના સ્વામી કયા દેવતા છે ? તે ત્યાં એવા જવાબ આપવા એઇએ કે-૪ ગૌતમ ! ઉત્તરાષાઢા નક્ષત્રના સ્વામી વિશ્વ દેવતા છે. હવે યા નક્ષત્રમાં કેટલા તારા છે એ પ્રકટ કરવામાં આવે છે. આમાં એજ પ્રશ્ન गौतमस्वाभीये ये छे - 'एएसि णं भंते! अट्ठावीसाए णक्खत्ताणं अभिजिई णक्खत्ते कइ तारे पण्णत्ते' हे महन्त ! या प्रदर्शित २८ नक्षत्रमां ने समिति नक्षत्र हे ते उदा ताशवाणु छे ? खाना वामां अलु उडे - 'गोयमा ! तितारे पण्णत्ते' हे गौतम ! અભિજિત્ નક્ષત્ર ત્રણ તારાવાળું છે. અત્રે નૈતિષ્કના સમન્ધનું પ્રકરણું ચાલી રહ્યું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy