SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टाका-सप्तमवक्ष कार:स.२२ प्रकाशिका टीका-सप्तमवक्षस्कार; १. २२ नक्षत्राणां देवताद्वारनिरूपणम् ३३२ णक्खताणं सवर्णणखत्ते कि देवयाए पन्नत्त ? गोवमा ! सवणे णक खत्ते विण्हुंदेवयाए पन्न' हे भदन्त ! एतेषामष्टाविंशति नक्षत्राणां मध्ये यदिदं श्रवणनामक नक्षत्रम्, तत् हि देवता. कम् अर्थात् श्रवण नक्षत्रस्य देवता का इति प्रश्नः, 'भगवानाह-गोयमा !" हे गौतम ! विष्णु. देवताक प्रज्ञप्तं कथितम्, अर्थात श्रवणनक्षत्रस्य देवता विष्णुर्भवतीति । एवमेव सर्वत्र प्रश्न वाक्यमुत्थाप्य तदनन्तरमुतरवाक्यं पुरणीयमिति । 'पणिहा वसुदेवयाँ पन्नत्ता' धनिष्ठा वसुदेवता प्रज्ञप्ता, अर्थात् धनिष्ठा नक्ष त्रस्य देवता वैभवति इति । 'एवं एएणं कमेण यश अणुपरिवाडी' एवम्-उपर्युक्तेन एतेन प्रदर्शितेन क्रमेण-प्रकारेण अनुपरिपाटी-अभिजिदादि नक्षत्रपरिपाटीकमेग देवतानामावलिका ने तव्या भणितव्या 'इमाओ देवयाओ' इमा वक्ष्यमाणा ससा देवता भान्ति, तद्यथा-'बम्हा-विण्हु' ब्रह्मा विष्णुः 'वन वरुणे' वसुवरुणः 'अय अभिवद्धी' अनोऽभिवृद्धिः 'पूसे आसे' पुपनामको देवः नतु सूर्यपर्यायः तेन रेवत्येव पौष्णं सूर्यदेवताकमिति प्रसिद्धिः, अश्शनामको देव विशेषः 'जमे अग्गी' यमोऽग्निः, 'पयावईसोमे' प्रजापतिरपि देवविशेषः सोम चन्द्रनामको देवविशेषः, 'रुद्दे अदिती' रुद्रनामको देवविशेषः तथा अदितिः अदितिनामको देवविशेषः 'बहस्सई सम्पे' बृहस्पतिर्देवगुरुः तथाः करलेना चाहिये और वह इस प्रकार से-'एएसिणं भंते। अट्ठावोसाए णक्ख. ताणं सवणणखत्ते किं देवयाए पण्णत्ते गोयमा! सवणे णक्खले विण्हु देवयाए' पण्णत्ते' इसी तरह से सर्वत्र प्रश्न वाक्य उत्थापित करके उसके अनन्तर वाक्य की पूर्ति करलेना चाहिये । 'धणिट्ठा-वसुदेवया पन्नत्ता' धनिष्ठा-नक्षत्र का स्वामी वसुदेवता है 'एएणं कमेगं णेयचा अणुपरिवाडी इमाओ देवयाओ' इसी क्रम से-अभिजित् नक्षत्रादि की परिपाटी क्रम से-देवताओं की आवलिका कहलेना चाहिये 'वह देवताओं की आवलिका नामावली-इस प्रकार से है-'बम्हा, विण्ह, वसू, वरुणे, अय, अभिवद्धी, पूसे, आसे, जमे, अग्गी, प्रयावई, सोमे, रुद्दे, अदिति, वहस्सई, सप्पे, पिउभगे, अज्जम, सविआ, तट्ठा, वाउ इंदग्गी, मित्तो, निरइ आउ, विस्साय' ब्रह्मा विष्णु, वस्तु, वरुण, अज, अभिवृद्धि, पूषा, अश्व, " मालित ४ वे अन ते मा ५४:३-'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं सवणणक्खत्त किं देवयाए पण्णत्ते, गोयमा ! सवणे णक्खत्ते विण्हुदेवयाए पण्णत्ते' यावी જ રીતે સર્વત્ર પ્રશ્નાક્ય ઉથાપિત કરીને તેની અનન્તર ઉત્તરવાકયની પૂર્તિ કરી લેવી 2. धणिटा वसुदेवया पन्नत्ता' पनि नक्षत्रना स्वामी वसुदेवता छ 'एएणं कमेणं णेयव्वा अणुपरिवाडीइमाओ देवयाओं' मा भथी-ममिति नक्षत्राहिनी परिपाटीना કમથી-દેવતાઓની આવલિકા કહી લેવી જોઈએ. તે દેવતાઓની આવલિકા- નામાવલી – 20 प्रभाः छ-'बम्हा, विण्हू, वसू, वरुणे, अय, अभिवद्धी, पूसे, आसे, जमे, अग्गी, पयावइ, सोमे, रुद्दे, अदिति, बहस्सइ, सप्पे, पिउभगे, अज्जम, सविआ, तद्वा, वाउ, इंग्गी, मित्तो,' निरइ, आउ, विस्साय' ब्रह्मा, वि, वसु, १३९५, म, मामlayष। अश्व, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy