SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ जम्बद्वीप्रमातिसूत्रे (शक्रस्य देवेन्द्रस्य देवराजः सोमस्य मझराज्ञ इमे देवा आज्ञोपपात वचानिर्देशे तिष्ठन्ति, तद्यथा-सोमकायिकाः सोमदेवकायिकाः, विद्युतकुमारा, विद्युत्कुमार्यः भग्निकुमारा अग्निकुमार्यों वायुकुमारा वायुकुमार्यः, चन्द्राः सूर्याः ग्रहा नक्षत्राणि तारारूपा ये अन्ये तथा प्रकाराः सर्वे ते तद्भक्तिकाः तपो भारिताः शक्रस्य देवेन्द्रस्य देवराज्ञः सोमस्य महाराज्ञ आज्ञाववननिर्देशे तिष्ठन्ति, इतिच्छाया) शास्त्रान्तरोधृत प्रकरणस्याति,सरलतया व्याख्या न कृता प्रः, स्वयमेवार्थानुसंधानं कर्तव्यम्, एतस्मात् प्रकरणा। इत्थं ज्ञायते यद् देवानामपि अधि. पति भवति, अतोऽत्राधिपति विषयकः प्रश्नो नानुपपन्नः, तत्र.. देवशरीरप्राप्तियोग्य पूर्व भवोपार्जित तपः प्रभावात् देवगति प्राप्नुवनित, देवराजानुकूल पूर्वमवोपार्जित पुण्यप्रभावात् देवराजो भवतीति प्रश्नः, 'भगवा नाह-गोयमा' इत्यादि. 'गोयमा' हे गौतम ! 'बम्हदेवया पनते' ब्रह्मदेवताकं प्रज्ञप्तम्, अर्थात् अभिनिनक्षत्रस्य ब्रह्म ख्यो देवविशष एव देवता भवति इति भगवत उत्तरम् इति भावः । 'सवणे णक्खत्ते विण्हु देवयार पण्णत्ते' श्रवणनक्षत्रं विष्णु देवताकं प्रज्ञप्तं कथितम्, यद्यपि अत्र प्रश्न सूत्रं नास्ति तथापि उत्तरसूत्रानुरोधात् प्रश्न सूत्रं यमेवोन्नेयम्, कथपेयमितिचेत्, उच्यते-शिष्यस्याभिप्राय जानन् गुरुः शिष्यमनोगतं प्रश्नं ज्ञात्वा निर्ववनसूत्रेणैव समाधानात्, आलापप्रकारचे थम् 'एएसिणं मंते ! अट्टावीलाए शास्त्रन्तर के प्रकरण में हुआ है इस प्रकरण को अति सरल होने से हम व्याख्या 'नहीं कर रहे हैं स्वयं ही इस विषय को समझलेना चाहिये इस उद्धृत प्रकरण से यह बात जानी जा सकती है कि देवों का भी अधिपति होता है इसलिये यहाँ अधिपति विषयका प्रश्न अनुचित नहीं है । जीव देवशरीर प्राप्ति के योग्य पूर्व भवो पार्जित तप के प्रभाव से देवंगति प्राप्त करते हैं और देवराज के पद की प्राप्ति के अनुकूल पूर्व भवोपार्जित तप के प्रभाव से जीव देवराज होता है अंब गौतमस्वामी के प्रश्न का उत्तर देते हुए प्रभु कहते हैं 'गोयमा ! बम्हदेवया प्रन्नत्ते' हे गौतम ! अभिजित् नक्षत्र का स्वारी ब्रह्म नामका. देव विशेष है 'सवणे 'णखत्त विण्हु- देवयाए पण्णत्ते'श्रव ग नक्षत्र का स्वामी विष्णुदेवता है अद्यपि यहां प्रश्न सूत्र नहीं है फिर भी उत्तर सूत्रके अनुरोध से प्रश्नं सूत्र स्वयं ही उद्भावित વ્યાખ્યા કરતાં નથી સ્વયં જ આ વિષયને સમજી લેવું જોઈએ આ ઉદધૃત પ્રકરણથી એ હકીકત જાણી શકાય છે કે દેવેને પણ અધિપતિ હેય છે આથી અહીં અધિપતિ વિષયક પ્રશ્ન અસ્થાને નથી. જીવ દેવશરીર પ્રાપ્તિને એગ્ય પૂર્વભવેપાર્જિત તપના પ્રભાવથી દેવગતિ પ્રાપ્ત કરે છે અને દેવરાજના પદની પ્રાપ્તિને અનુકૂળ પૂર્વભોપાર્જિત તપના પ્રભાવથી જીવ દેવરાજ બને છે. હવે ગૌતમસ્વામીના પ્રશ્નને ઉત્તર આપતા થકા प्रभु ४३ छ 'गोयमा ! बम्हदेवया पन्नत्ते' हे गौतम ! निति नक्षत्रना स्वामी ब्रह्म नामना व विशेष छ-'सवणे णक्खत्ते विण्हु- देवयाए एण्णत्त' अqe नक्षत्रना २वामी विY દેવતા છે કે અને પ્રશ્ન સૂવ નથી તે પણ ઉત્તર સૂત્રને અનુરોધથી, પ્રશ્ન સૂત્ર સ્વયં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy