SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३६५ अम्मूखीपप्रज्ञप्तिसूत्र योगसूत्रे 'अभिजियाणं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति अभिई सवणो जाव भरणी' इति-कथितम् (अभिजिदादिकानि खलु नव नक्षत्राणि चन्द्रस्य उत्तरेण योगं योजयन्ति अभिजित् श्रवणो यावत् भरणी इतिच्छाया) चन्द्रत उत्तरेण नवानामेव योगकथनं विद्यते तथापि नवम सवायानुरोधेन अभिजित् नक्षत्रमादौ कृता नव संख्यकानामेव निरन्तर योगित्वेन विवक्षणात्, उत्तरयोगिनामपि पूर्वफल्गुन्युत्तरफल्गुनी स्वातीनक्षत्राणां कृत्तिका रोहिणी मृगशिरःप्रमुखनक्षत्रयोगानन्तरमेव योग संभवादिति ॥ चन्द्राद दक्षिणोत्तरदिगवस्थितनक्षत्राणां नामानि प्रदर्श्य उभयतो योगयुजां नक्षप्राणां नामानिदर्शयितुमाह-'तत्थणं जेते' इत्यादि, 'तत्थर्ण जे ते णक्वत्ता' तत्र तेषु. अष्टाविंशतिनक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं खलु सया चंदस्स' यानि नक्षत्राणि न्ध करते हैं-यद्यपि समवाययोग सूत्र में 'अभिजियाणं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति-अभिई, सवणो जाव भरणी' ऐसा पाठ कहा गया है इस पाठ से ऐसा समझाया गया है कि अभिजित् , श्रवण यावत् भरिणी ये नौ नक्षत्र सदा चन्द्र की उत्तर दिशा में अवस्थित रहते हुए चन्द्र के साथ योग करते हैं इस तरह के कथन से चन्द्र की उत्तर दिशा में नौ नक्षत्रों का ही योग कथित होता है-फिर भी नौवे समवाय के अनुरोध से अभिजित् नक्षत्र को आदि में करके नौ संख्यक नक्षत्रों को ही निरन्तर योगित्वरूप से विविक्षा हुइ है इस से उत्तरयोगी भी पूर्व फाल्गुनी, उत्तर फाल्गुनी और स्वाती जो ये नक्षत्र है सो इन नक्षत्रों का कृत्तिका, रोहिणी, मृगशिर आदि प्रमुखनक्षत्रों के योग के अन. न्तर ही योग होना संभवित होता है । इस प्रकार चन्द्र से दक्षिण दिग्वती और उत्तर दिग्वर्ती नक्षत्रों के नामको प्रकट करके अब उभयतो योग युक्त नक्षत्रों के माम प्रकट किये जाते है-'तत्थ णं जे ते णक्खत्ता जेणं खलु सया चंदस्स दाहि આદિ નક્ષત્ર સર્વદા ચન્દ્રની ઉત્તરદિશામાં અવસ્થિત રહેતાં થકા ચન્દ્રમાની સાથે સમ્બન્ધ रेछ-२ -समवाययोग सूत्रमां-'अभिजियाणं णव णक्खत्ता चंदरस उत्तरेणं जोगं जोएंतिअभिइ, सवणो जाव भरणी' मेव। ५७ ४ामा मा०ये। छे. मा ५४थी से समलवामा આવ્યું છે કે અભિજિત શ્રવણ યાવતું ભરણી આ નવ નક્ષત્ર સદા ચન્દ્રની ઉત્તરદિશામાં અવસ્થિત રહેતા થકા ચન્દ્રની સાથે ભેગ કરે છે આ પ્રકારના કથનથી ચન્દ્રની ઉત્તરદિશામાં નવ નક્ષત્રને જગ કથિત થાય છે–તે પણ નવમા સમવાયના અનુરોધથી અભિજિત નક્ષત્રને આદિમાં કરીને નવ સંખ્યક નક્ષત્રની જ નિરતર ગિત્વ રૂપથી વિવક્ષા થઈ છે. આથી ઉત્તરાગી પણ પૂર્વ ફાગુની અને સવાતિ જે આ નક્ષત્ર છે તે આ નક્ષત્રને કૃતિકા, રેહિણી, મૃગશિર આદિ પ્રમુખ નક્ષત્રના રોગની અનન્તર જ વેગ થવે સંભવિત થાય છે. આ રીતે ચન્દ્રથી દક્ષિણદિગ્વતી અને ઉત્તરદિગ્વતી નક્ષત્રોના નામે પ્રકટ કરીને હવે ઉભયતે ગ યુક્ત નક્ષત્રના નામ પ્રકટ કરવામાં આવે છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy