________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् खलु सदा-सर्वकालं चन्द्रस्य 'दाहिणो वि उत्तरओ वि पमई पि जोगं जोएंति तेणं सत्त' दक्षिणतोऽपि दक्षिणस्यापि दिशि, उत्तरेणापि उत्तरस्यामपि दिशि, प्रमर्दमपि नक्षत्रविमानानि विभिद्य मध्ये गमनलक्षणं योगं संवन्धं योजयन्ति कुर्वन्ति तानि खलु नक्षत्राणि सप्त-सप्तसंख्यकानि भवन्ति । तानेव सप्तभेदान् दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा'कत्तिया रोहिणी पुणबसु मयाचित्ता विसाहा अणुराहा' कृत्तिकारोहिणी पुनर्वसु मघाचित्रा विशाखा अनुराधा चेति, एतेषां सप्तानामपि नक्षत्राणां त्रिधाऽपि योगो भवति, चन्द्रेण सहेत्यर्थः । यदपि स्थानाङ्ग सूत्रेऽष्टमाध्ययने समवाययोगसूत्रे च कथितम् । 'अढणक्खत्ता चंदेण सद्धिं पमई जोगं जोएंति कत्तिया रोहिणी पुणव्वसु महा चित्ता विसाहा अणुराहा जेवा' इति (अष्टौ नक्षत्राणि चन्द्रेण सार्द्ध प्रमर्द योग योजयन्ति, कृत्तिका रोहिणी पुनर्वस मधा चित्रा विशाखा अनुराधा ज्येष्ठा इतिच्छाया इति कथितमित्येकस्याधिक्यं प्रदर्शितम्, णओ वि उत्तरओ वि पमई वि जोगं जोएंति ते णं सत्त' उन २८ नक्षत्रों में से जो नक्षत्र सदा चन्द्र की दक्षिण दिशा में और उत्तर दिशा में इन दोनों दिशाओं में व्यवस्थित होते हुए प्रमर्द योग-नक्षत्र विमानों को भेद करके बीच में गमन रूप योग को-सम्बन्ध को करते हैं वे नक्षत्र सात हैं ! 'तं जहा' उनके नाम इस प्रकार से हैं-(कत्तिया रोहिणी पुणव्वसु मघा, चित्ता विसाहा, अणुराहा' कृत्तिका रोहिणी, पुनर्वसु, मघा, चित्रा, विशाखा, और अनुराधा, इन नक्षत्रों का चन्द्र के साथ तीनों प्रकार का भी योग होता है। यद्यपि स्थानाड सूत्र में अष्टमअध्ययनमें समवाय योग सूत्र में 'अट्ठणक्खत्ता चंदेण सद्धि पमः इंजोगं जोएंति कत्तिया, रोहिणी, पुणव्वसु, महा चिता, विसाहा अणुराहा जेट्ठा' ऐसा पाठ है- इसका भाव ऐसा है कि कृत्तिका, रोहिणी, पुनर्वसु, मघा, चित्रा, विशाखा, अनुराधा और ज्येष्ठा ये आठ नक्षत्र चन्द्र के साथ प्रमर्द योग करते हैं । सो इस पाठ में एक नक्षत्र की अधिकता प्रकट की गइ है। अतः अष्ट 'तत्थणं जे ते णक्खत्ता जेणं खलु सया चंदस्स दाहिणओ वि उत्तरओ वि पमई विजोग जोएंति तेणं सत्त' ते २८ नक्षत्रीमाथी २ नक्षत्र सहा यन्द्रनीक्षिण दिशामा भने उत्तर. દિશામાં એ બે દિશાઓમાં વ્યવસ્થિત થતાં થકા પ્રમઈ ગ-નક્ષત્ર વિમાનને ભેદીને વચમાં ગમનરૂપ યેગને-સમ્બન્ધને કરે છે એવા સાત નક્ષત્ર છેd sણાં' તેમના નામ આ प्रभारी छे-'कत्तिया रोहिणी पुणब्वा, मघा, चित्ता, विसाहा, अणुराहा' कृति लियो, પાર્વસ, મઘા, ચિત્રા, વિશાખા અને અનુરાધા આ નક્ષત્રને ચન્દ્રની સાથે ત્રણે પ્રકારને પણ વેગ થાય છે. જો કે સ્થાનાંગ સૂત્રમાં અઠમાં અધ્યયનમાં સમવાય એગ સલમાં 'अट्रणक्खत्ता चंदेण सद्धिं पमई जोगं जोएंति, कत्तिया रोहिणी, पुणव्वसु महाचित्ता रिसाहा अणुराहा जेट्टा' मेवो ५४ हे-मानी मा मेरो छे 3-त्तिा, लिए, पुनसु, भया, ચિત્રા, વિશાખા, અનુરાધા અને જ્યેષ્ઠા આ આઠ નક્ષત્રે ચન્દ્રની સાથે અમદંગ કરે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org