________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम्
१
योर्विरोध इति । चन्द्राद् दक्षिणदिगवस्थितनक्षत्राणां स्वरूपं प्रदर्श्य चन्द्रोत्तर दियवस्थित नक्षत्राणां स्वरूपं संख्यां च दर्शयितुमाह- 'तत्थणं जेते' इत्यादि, 'तस्थ णं जेते मक्खत्ता' तत्र तेषु नक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं सया चंदस्स उत्तरेणं जोगं जोएंति तेणं बारस' यानि खलु नक्षत्राणि सदा-सर्वस्मिन् काले चन्द्रस्योत्तरेण-उत्तरस्यां दिशि योगं सम्बन्धं योजयन्ति-कुर्वन्ति, यानि नक्षत्राणि सर्वदैव चन्द्रस्योत्तरदिग्विभागे एव भवन्ति तानि खलु द्वादश, द्वादशसंख्यकानि भवन्तीत्यर्थः तान्येव द्वादशभेदभिन्नानि नक्षत्राणि दर्शयितुमाह- 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - 'अभिई सवणो घणिट्टा' अभि जित् श्रवणो धनिष्ठा 'सयभितया ' शतभिषक 'पुव्यभवया' पूर्वभद्रपदा 'उत्तरभद्दक्या' उत्तरभद्रपदा, 'रेवई अस्पिणी भरिणी' रेवती अश्विनी भरणी 'पुव्वाफग्गुणी उत्तरा फम्गुणी सई' पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती, एतानि द्वादशनक्षत्राणि अभिजिदादि स्वाती पर्यन्तानि सर्वदैव चन्द्रस्योत्तरदिग् विभागेन चन्द्रमसा संबन्धं कुर्वन्तीति । यद्यपि समवायप्रकार से चन्द्र से दक्षिण दिग्वर्ती नक्षत्रों के स्वरूप को प्रकट करके अब चन्द्र के उत्तर दिग्वर्ती नक्षत्रों के स्वरूप और संख्या को प्रकट किया जाता है 'तत्थ णं जेते नक्खप्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति' उन नक्षत्रों के बीच में जो नक्षत्र ऐसे हैं कि जो सदा चन्द्र की उत्तर दिशा में ही अवस्थित होकर योग करते हैं अर्थात् जो नक्षत्र सदा चन्द्र की उत्तर दिशा में ही रहते हैं। 'तेणं बारस" ऐसे वे नक्षत्र १२ हैं । 'तं जहा' उनके नाम इस प्रकार से हैं'अभिई, सवणो धणिट्ठा,' अभिजित् नक्षत्र, श्रवणनक्षत्र, धनिष्ठा नक्षत्र, 'सयसिया' शतभिषक नक्षत्र, 'पुत्र्वभद्दवया' पूर्व भाद्रपदा नक्षत्र, 'उत्तर'भदवया' उत्तर भाद्रपदा नक्षत्र, 'रेबईअस्सिणी, भरणी' रेवती नक्षत्र, अश्विनीनक्षत्र, भरणीनक्षत्र, 'पुत्र्वाफरगुणी, उत्तराफग्गुणी' पूर्वा फाल्गुनी नक्षत्र, उत्तराफाल्गुनी नक्षत्र, 'साई' और स्वाति नक्षत्र ये सब १२ अभिजित् आदि नक्षत्र सर्वदा चन्द्र की उत्तरदिशा में अवस्थित रहते हुए चन्द्रमा के साथ सम्ब દક્ષિ] દ્વિગ્નતી નક્ષત્રાના સ્વરૂપને પ્રકટ કરીને હવે ચન્દ્રના ઉત્તર દિગ્દતી નક્ષત્રેના १३५ तेन संध्याने अष्ट हवामां आवे छे- 'तत्थणं जे ते णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति' ते नक्षत्रानी पथमां ने नक्षत्र क्षेत्रां में हमेशा यन्द्रनी ઉત્તરદિશામાં જ અવસ્થિત થઇને ચેાગ કરે છે અર્થાત્ જે નક્ષત્ર સદા ચન્દ્રની ઉત્તરदिशामा ४ रहे थे 'तेणं बारस' सेवा नक्षत्र १२ ४. 'तं जहा' तेभना नाम या प्रम. शे छे' अभिइ सबणो धणिट्टा' अलिभित नक्षत्र, श्रवधुनक्षत्र धनिष्ठानक्षत्र 'सभा शतभिषा नक्षत्र, 'पुत्रमवया' पूर्वभाद्रपदा नक्षत्र, 'उत्तरभद्दवया' उत्तरभाद्र नक्षत्र रेवई अस्सिणी, भरणी' रेवतीनक्षत्र अश्विनीनक्षत्र लरशिनक्षत्र, 'पुत्रा फग्गुणी, उत्तराफग्गुणी' પૂર્વાફાલ્ગુનીનક્ષત્ર ઉત્તરાફાલ્ગુનીનક્ષત્ર, ‘લા' અને સ્વાતિક્ષેત્ર
આ બધા ૧૨-અભિજિત્
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org