________________
जम्बूद्वीपप्रज्ञि
मुत्तरदिगवस्थायीति भवति दक्षिण दिश्योगः । ननु यदि एवं मन्यते तदा 'बहिमूलोऽब्मंतरे अभिई' इति वचनात् मूलनक्षत्रस्यैव बहिश्वरत्वं सिद्ध्यति तथा अभिभित् नक्षत्रस्याभ्यन्तरचरत्वं सिद्धं भवति तथा कथमत्र षडित्युक्तम् वक्ष्यमाणानन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते इति वेदत्रोच्यते- मृगशिरः प्रभृतीनां षण्णामपि नक्षत्राणां समानेऽपि बहिश्चारिवे मूलस्यैव सर्वापेक्षयापि वहिवारित्वम् तेन 'बहिमूलो' इत्युक्तम्, तथाऽनन्तरोत्तरसूत्रे वक्ष्यमाणानां द्वादशानामपि नक्षत्राणामभ्यन्तरमण्डलचारित्वे समानेऽपि अभिन्निक्षत्रस्यैव सर्वापेक्षयाऽभ्यन्तरवर्त्तित्वात् 'अन्यंतरे अभिई' इति कथितम् अतो न भवति पूर्वापरसन्दनक्षत्र दक्षिण दिशा में व्यवस्थित है और चन्द्र द्वीप से मण्डलों में गति करता करता उन नक्षत्रों की उत्तर दिशा में अवस्थित हो जाता है इस तरह दक्षिण दिग्योग बन जाता है ।
१३०
शंका- यदि ऐसी बात मानी जाती है तो "बहिमूलोऽन्तरे अभिई " इस कथन के अनुसार मूलनक्षत्र ही बहिश्वर सिद्ध होता है और अभिजित् नक्षत्र अभ्यन्तर चर सिद्ध होता है। तो फिर यहां ६ कैसे कहे ? क्योंकि आगे कहे जाने वाले अनन्तर सूत्र में 'द्वादशाभ्यन्तरतः " ऐसा कहा जाने वाला है ।
उत्तर - मृगशिरा आदि ६ नक्षत्रों में बहिश्वरता समान होने पर भी मूलनक्षत्र में ही जो बहिश्चरता कही गई है वह सर्व की अपेक्षा से भी कही गई है। इस कारण 'बहिमूलो' ऐसा कहा गया है तथा - अनन्तर सूत्र में वक्ष्यमाण १२ Feat में अभ्यन्तर मंडल चारिता समान होने पर भी अभिजित् नक्षत्र में ही सर्व की अपेक्षा अभ्यन्तर वर्तिता है इस कारण अभिंतरे अभिई' ऐसा कहा गया है अतः पूर्वापर संदर्भों में कोई विशेष आने जैसी बात नहीं है । इस ૬ નક્ષેત્ર દક્ષિણદિશામાં વ્યવસ્થિત છે અને ચન્દ્ર દ્વીપથી પડળામાં ગતિ કરતાં તે નક્ષત્રોની ઉત્તરદિશામાં અવસ્થિત થઇ જાય છે મા રીતે દક્ષિણદિગ્યેાગ બની જાય છે. शंका- आ डुडीत भानी ये तो 'बहिर्मूलोभंतरे अभिई' माथन अनुसार મૂળનક્ષત્ર જ ખહિક્ચર સિદ્ધ થાય છે અને અભિજિત નક્ષત્ર અન્તરચર સિદ્ધ થાય છે તે પછી અટ્ટીયાં ૬ કઇ રીતે કહેવાયા ? કારણ કે આગળ કહેવામાં આવનારા અનન્તર सूत्रभां 'द्वादशाभ्यन्तरतः' मे प्रभा वामां आदनार हे ?
ઉત્તર-મૃગશિરા આદિ ૬ નક્ષત્રામાં મહિધ્ધરતા સમાન હોવા છતાં પણ મૂળનક્ષત્રમાં જ જે મહિંદ્મરતા કહેવામાં આવી છે તે સર્વની અપેક્ષાથી પણ કહેવામાં આવી છે આથી 'बहिर्मूलो' से प्रमाणे उडेवामां भाव्यु छे तथा अनन्तर सूत्रभां वक्ष्यमा १२ नक्षत्र भां અભ્યન્તર મ`ડળ ચારિતા સમાન હોવાથી પણ અભિત્િ નક્ષત્રમાં જ સની અપેક્ષા अभ्यन्तर वर्त्तिता या अरथी 'अभितरे अभिई' वु डेरामां भाव्यु के साथी પૂર્વાપર સંદર્ભોંમાં ફાઇ વિરોધાભાસ થવા જેવી શકયતા રહેતી નથી આ રીતે ચન્દ્રથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org