________________
३१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
नाम करणं भवति, 'बारसीए दिवा कोलवं रायो थीविलोयणं' द्वादश्यां तिथौ दिवा दिवसे कौलव नामकरणं भवति, तथा रात्री स्त्रीविलोवनं नाम करणं भवति, 'तेरसीए दिवा गराई रायो वणिजं' त्रयोदश्यां तिथौ दिवा दिवसे गरादि हरणं भवति तथा रात्रौ वणिनं नामकरणं भवति 'चउदसीए दिवा विट्ठी रायो सउणी' चतुर्दश्यां तिथौ दिवा दिवसे विष्टिः करणं भवति, तथा तस्यामेव तिथे रात्रौ शकुनि नमकं करणं भवति, 'अमावासाए' दिवा चप्पयं रायो णार्ग' अमावास्यायां तिथौ दिवा दिवसे चतुष्पदं नामकं करणं भवति तथा रात्रौ नागं नामकरणं भवति, 'सुकपक्वस्स पडिवार दिवा किंत्थुग्मं करणं भवई' शुक्लपक्षस्य प्रतिपदि दिवा दिवसे किंस्तुघ्नं नाम करणं भवतीति । एतस्य संपूर्णस्यापि अर्थ: स्पष्ट एव, नवरं दिनरात्रिविभागेन यत् करणानां पार्थक्येन कथनं तत् करणानां तिथेरर्द्धप्रमाणत्वात् ज्ञातव्यम् । कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्ष प्रतिपदि
और रात्रि में बालव नामका करण होता है 'बारसीए दिवा कोलवं राघो थीविलोणं' द्वादशि तिथिके दिनमें कौलव नामका करण होता है और रात्री में स्त्रीविलोचन नामका करण होता है 'तेरसीए दिवा गराई रायो वणिजं' त्रयोदशी तिथिके दिन में गरादि करण होता है एवं रात्रि में वणिज नामका करण होता है ! 'उसीए दिया विट्ठी रायो सउणी' चतुर्दशि तिथि के दिनमें विष्टि नामक करण होता है एवं रात्रिमें शकुनि नामका करण होता है 'अमावासाए दिवा astri रायो णागं' अमावस्यातिथि के दिवस में चतुष्पद नामका करण और रात्रि में नाग नामका करण होता है 'सुकपक्खस्स पडिवाए दिवा किंत्धुग्धं करणं भव' शुक्लपक्ष की प्रतिपदातिथि के दिन में किंस्तुग्न नामका करण होता है यहाँ दिन रात के विभाग से जो करणों में पृथक् पृथक् रूप से होने की बात कही गई है वह करणों की तिथि अर्धे प्रमाण होने से कही गई है कृष्णचतुर्दशीतिथि की
छे. 'बारसीए दिवा कोलवं राओ थीविलायणं' मारशनी तिथिमे हिवसभां ठौसव नामनु ४२९] हाय छे भने रात्रे स्त्रीविद्यायन नामनु ४२५ होय छे. 'तेरसीए दिवा गराइ रायो वणिजं' તેરસના રોજ દિવસમાં ગર નામનું કર છુ થાય છે અને રાત્રિમાં વણિજ નામનું કાણું થાય છે. 'चउदसीए दिवा विट्ठी रायो सउगी' योहाना रोय द्विवसभां विष्टि नामनु' ४२] थाय छे अने रात्रि शत्रुनि नामनु ४२५ थाय है. 'अमावासाए दिवा चउपयं रायो गागं सभा વસ્પાતિથિએ દિવસમાં ચતુષ્પદ નામનુંકણુ અને રાત્રિમાં નાગ નામનું કરણ થાય છે. 'rarara पडवा दिवा किंन्थुग्धं करणं भवइ' शुभ्झपक्षनी प्रतिपद्मतिथिमां द्विवसभां કિ ંતુઘ્ન નામનું કરણ થાય છે. અહીં સિ-રાતના વિભાગથી કરણેામાં જે પૃથક્ પૃથક્ રુપથી હું વનું કથન કરવામાં આવ્યું છે, તે કરણેની તિથિ અર્ધા પ્રમાણુ હાવાથી કહેવામાં આવ્યુ છે, કૃષ્ણપક્ષની ચૌદશના રાજ રાત્રિમાં શકુનિકરણુ અને અમાવસ્યામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org