________________
प्रकशिका टीका-सप्तमवक्षस्कारः सू. १९ करणानां संख्यादिनिरूपणम्
३११ विलोयणे' पञ्चम्यां दिवा कौलव रात्रौ स्त्रीविलोचनं करणं भवति 'छट्ठए दिवा गराई रायो वणिज' षष्टयां दिवा गरादि कणं रात्री वणिज नाम करणं भवति, 'सतमीए दिवा शिट्टी रायो बवं' सप्तम्यां तियो दिवा-दिवसे विष्टिः करणं भवति तथा सप्तम्या रात्रौ बवं करणं भवति 'अट्ठमीए दिवा बालवं रायो कोलवं' अप्टम्यां तिथौ दिवा-दिवसे बालवं नामारणं भवति तथा अष्टम्यां सत्रौ कौलवं नाम करणं भवति, 'नवमीए दिवा थीविलोयणं रायो गराइ' नवम्यां तिथौ दिवा-दिवसे स्त्री विलोचनं नामकरणं भवति तथा नवम्यां रात्रौ गरादि करणं भवति, 'दसमीए दिवा वमिन रायो विट्ठी' दशम्यां तिथों दिवा-दिवसे वणिजं नामकरणं भवति तथा दशम्यां सत्रौ विष्टिः करणं भवति, 'एकारसीए दिवा बवं रायो बालवं' एकादश्यां तिथौ दिवा-दिवसे बवं करणं भवति तथा-एकादश्यां रात्रौ बालवं दिनमें बव नामका करण होता एवं रात्री वालव नामका करण होता है 'पंचमीए दिवा कोलवं राओ थीषिलोयणं' पंचमी तिथिके दिनमें कौलव नामका करण होता है एवं रात्री में स्त्रीविलोचन नामका करण होता है 'छट्ठी दिवा गराइं राओ वणिज'छट्टो तिथि दिन में गराइ नामका करण होता है एवं रात्रीमें वणिज नामका करण होता है 'सत्तमीए दिवा चिट्ठी रायो एवं' सप्तमी तिथिके दिनमे विष्टि नामका करण होता है एवं रात्री में पद नामका करण होता है। 'अट्ठमीए दिवा बालवं रायो कोलवं' अष्टमी तिथीके दिन में बालव नामका करण होता है एवं रात्री में कौलव नामका करण होता है 'नयमीए दिवा थीविलोरणं रायो गराई' नवमी तिथिके दिनमें स्त्री विलोचन नामका करण होता है एवं रात्रीमें गरादि नामक करण होता है। 'दसमीए दिवावणिरायो विट्ठी' दशमी तिथि के दिन में वणिज नामका करण होता है और रात्री में विष्टि नामका करण होता है 'एक्कारसीए दिवा यवं राओ बालवं' एकादशि तिथि के दिनमें यव नामका करण होता है
भने रात्रभास नामनु ४२९शु थाय छे. 'पंचमीए दिवा कोलवं राओ थीविलोयणं' पांयमनी તિથિએ દિવસમાં કૌલવ નામનું કારણ હોય છે અને રાત્રે સ્ત્રીવિલેચન નામનું કરણ થાય छ. 'छद्रीर दिवा गराई राओ वणिज' छनी तिथिमे हिपसमा गरा नामनु ४२५ थाय छ भने २त्रे पशिश नाभनु ४२५ थाय छे. 'सत्तमीए दिवा विद्वी राओ बवं' सातभनी તિથિએ દિવસમાં વિષ્ટિ નામનું કરણ થાય છે અને રાત્રે બવ નામનું કરણ થાય છે. 'अट्रमीए दिवा बालवं रायो कोलो' भनी तिथिये ६वसमा पास नाम ४२९५ थाय छ भने रात्रे सर नामर्नु ४२५ थाय छे. 'नवमीए दिवा थीविलोयण रायो गराई' नवमी તિથીએ દિવસમાં સ્ત્રીવિવેચન નામનું કરણ થાય છે અને રાત્રે ગરાઈ નામનું કરણ થાય छे. 'दसमीए दिवा वणिज रायो विट्रि' शमनी तिथि हिम पर नामनु ४२५१ थाय छे. मने राष्टिनामनु ४२५ थाय छे. (एकारसीए दिवा बवं राओ बालव) अश्याરશની તિથિએ દિવસમાં બવ નામનું કરણ થાય છે અને રાત્રે બાલવ નામનું કરણ થાય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,