SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. २० संवत्सरादीनां आदित्वनिरूपणम् ३१३ दिवा किंस्तुघ्नं चेति चत्वारि करणानि स्थिराणि एतास्वेव तिथिषु भवन्तीति ।। सू० १९ । ननुयद्यपि सर्वस्यापि सर्वदा परिवर्तनशीलत्वेन आद्यन्ताभावात् अग्रे वक्ष्यमाणसूत्रारम्भो निष्प्रयोजन स्तथापि सर्वानुभवसिद्धत्वात् तद्विचारों नात्र निष्प्रयोजनः तद्यथाअतीतः संवत्सरो विद्यमानश्च संप्रतिनः संवत्सरः आगमिष्यति चोत्तरः संवत्सर इत्यादि लोकाना मनुभवात तेन कालविशेषाणामादिं ज्ञातम् अथैकोनविंशतितमपुत्रानन्तरं विंशतितमं सूत्रमाह - 'कि माइयाणं मंते' इत्यादि ॥ " मूलम् - किमाइयाणं भंते! संवच्छरा, किमाइया अयणा, किमाइया मासा, किमाइया पक्खा किमाइया अहोरता, किमाइया मुहुत्ता, किमा इया करणा, किमाइया णक्खत्ता पन्नत्ता गोयमा ? चंदाइया संवच्छरा, दविखणाइया अयणा, पाउसाइया उऊ, सावणाइया मासा बहुलाइया पक्खा दिवसाइया अहोरता, रोद्दाइया मुहुत्ता बालवाइया करणा अभिजियाइया णक्खता पण्णत्ता समणाउसो ! ति । पंच संच्छरिएणं भंते ! जुगे केवइया अयणा केवइया उऊ एवं मासा पक्खा अहोरत्ता केवइया मुहुत्ता पन्नत्ता ? गोयसा ! पंवसंवच्छंरिए णं जुगे दस अयणा तीसं उऊ सट्टीमासा एगे वीसुतरे पक्खसए अट्ठारस तीसा अहोरतसया चउप्पण्णं मुहुत्तसहस्सा णवसया पन्नत्ता ॥ सू० २०॥ छाया - किमादिकाः खलु भदन्त ! संवत्सराः, किमादिके अपने किमादिकाः मासाः, किमादिकौं पक्षों, किमादिका अहोरात्राः किमादिका: मुहूर्त्ता, किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानि ? गौतम ! चन्द्रादिकाः संवत्सराः, दक्षिणादिके अपने, प्रावृडादिका ऋतवः श्रावणादिका मासा, बहुलादिका, पक्षाः, दिवसादिका अहोरात्राः, रौद्रादिका मुहूर्त्ताः, बालवादिकानि करणानि, अभिजिदादिकानि नक्षत्राणि प्रज्ञप्तानि श्रमणायुष्मन् ! पञ्च संवत्सरिके खलु भदन्त ! युगे कियन्ति अयनानि कियन्त ऋतवः एवं मासाः पक्षा अहोरात्राः कियन्तो मुहूर्त्ताः प्रज्ञप्तः ? गौतम ! पञ्चसंवत्सरिके खलु युगे दश अयनानि त्रिंशद् ऋतवः यष्टि ममाः एवं विंशोत्तरं पक्षशतम् अष्टादशत्रिंशदहोरात्रशतानि रात्रि में शकुनि करण और अमावास्या में दिन में चतुष्पद करण रात्रि में नाग नामका करण, शुक्लपक्षको प्रतिपदा में दिन में किंस्तुघ्न करण ये चार करण स्थिर इन्ही तिथियों में होते हैं ||१९|| દિવસમાં ચતુપદકરણુ રાત્રે નાગ નામનું કરણ, શુકલપક્ષના પડવાના દિવસે દિવસમાં ખ્રિસ્તુઘ્નકરણ આ ચાર કરણ સ્થિર આ તિથિમાં જ થાય છે. । સૂ૦ ૧૯ ૫ ज० ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy